-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.14 Tuvaṭakasutta
Aṭṭhakavagga
Tuvaṭakasutta
922.
| 1096 “Pucchāmi taṃ ādiccabandhu, |
| Vivekaṃ santipadañca mahesi; |
| Kathaṃ disvā nibbāti bhikkhu, |
| Anupādiyāno lokasmiṃ kiñci”. (1) |
923.
| 1097 “Mūlaṃ papañcasaṅkhāya, (iti bhagavā) |
| Mantā asmīti sabbamuparundhe; |
| Yā kāci taṇhā ajjhattaṃ, |
| Tāsaṃ vinayā sadā sato sikkhe. (2) |
924.
| 1098 Yaṃ kiñci dhammamabhijaññā, |
| Ajjhattaṃ atha vāpi bahiddhā; |
| Na tena thāmaṃ kubbetha, |
| Na hi sā nibbuti sataṃ vuttā. (3) |
925.
| 1099 Seyyo na tena maññeyya, |
| Nīceyyo atha vāpi sarikkho; |
| Phuṭṭho anekarūpehi, |
| Nātumānaṃ vikappayaṃ tiṭṭhe. (4) |
926.
| 1100 Ajjhattamevupasame, |
| Na aññato bhikkhu santimeseyya; |
| Ajjhattaṃ upasantassa, |
| Natthi attā kuto nirattā vā. (5) |
927.
| 1101 Majjhe yathā samuddassa, |
| Ūmi no jāyatī ṭhito hoti; |
| Evaṃ ṭhito anejassa, |
| Ussadaṃ bhikkhu na kareyya kuhiñci”. (6) |
928.
| 1102 “Akittayī vivaṭacakkhu, |
| Sakkhidhammaṃ parissayavinayaṃ; |
| Paṭipadaṃ vadehi bhaddante, |
| Pātimokkhaṃ atha vāpi samādhiṃ”. (7) |
929.
| 1103 “Cakkhūhi neva lolassa, |
| Gāmakathāya āvaraye sotaṃ; |
| Rase ca nānugijjheyya, |
| Na ca mamāyetha kiñci lokasmiṃ. (8) |
930.
| 1104 Phassena yadā phuṭṭhassa, |
| Paridevaṃ bhikkhu na kareyya kuhiñci; |
| Bhavañca nābhijappeyya, |
| Bheravesu ca na sampavedheyya. (9) |
931.
| 1105 Annānamatho pānānaṃ, |
| Khādanīyānaṃ athopi vatthānaṃ; |
| Laddhā na sannidhiṃ kayirā, |
| Na ca parittase tāni alabhamāno. (10) |
932.
| 1106 Jhāyī na pādalolassa, |
| Virame kukkuccā nappamajjeyya; |
| Athāsanesu sayanesu, |
| Appasaddesu bhikkhu vihareyya. (11) |
933.
| 1107 Niddaṃ na bahulīkareyya, |
| Jāgariyaṃ bhajeyya ātāpī; |
| Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, |
| Methunaṃ vippajahe savibhūsaṃ. (12) |
934.
| 1108 Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, |
| No vidahe athopi nakkhattaṃ; |
| Virutañca gabbhakaraṇaṃ, |
| Tikicchaṃ māmako na seveyya. (13) |
935.
| 1109 Nindāya nappavedheyya, |
| Na uṇṇameyya pasaṃsito bhikkhu; |
| Lobhaṃ saha macchariyena, |
| Kodhaṃ pesuṇiyañca panudeyya. (14) |
936.
| 1110 Kayavikkaye na tiṭṭheyya, |
| Upavādaṃ bhikkhu na kareyya kuhiñci; |
| Gāme ca nābhisajjeyya, |
| Lābhakamyā janaṃ na lapayeyya. (15) |
937.
| 1111 Na ca katthitā siyā bhikkhu, |
| Na ca vācaṃ payuttaṃ bhāseyya; |
| Pāgabbhiyaṃ na sikkheyya, |
| Kathaṃ viggāhikaṃ na kathayeyya. (16) |
938.
| 1112 Mosavajje na nīyetha, |
| Sampajāno saṭhāni na kayirā; |
| Atha jīvitena paññāya, |
| Sīlabbatena nāññamatimaññe. (17) |
939.
| 1113 Sutvā rusito bahuṃ vācaṃ, |
| Samaṇānaṃ vā puthujanānaṃ; |
| Pharusena ne na paṭivajjā, |
| Na hi santo paṭisenikaronti. (18) |
940.
| 1114 Etañca dhammamaññāya, |
| Vicinaṃ bhikkhu sadā sato sikkhe; |
| Santīti nibbutiṃ ñatvā, |
| Sāsane gotamassa na pamajjeyya. (19) |
941.
| 1115 Abhibhū hi so anabhibhūto, |
| Sakkhidhammamanītihamadassī; |
| Tasmā hi tassa bhagavato sāsane, |
| Appamatto sadā namassamanusikkhe”ti. (20) |
1116 Tuvaṭakasuttaṃ cuddasamaṃ.