-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.15 Attadaṇḍasutta
Aṭṭhakavagga
Attadaṇḍasutta
942.
| 1117 “Attadaṇḍā bhayaṃ jātaṃ, |
| janaṃ passatha medhagaṃ; |
| Saṃvegaṃ kittayissāmi, |
| yathā saṃvijitaṃ mayā. (1) |
943.
| 1118 Phandamānaṃ pajaṃ disvā, |
| macche appodake yathā; |
| Aññamaññehi byāruddhe, |
| disvā maṃ bhayamāvisi. (2) |
944.
| 1119 Samantamasāro loko, |
| disā sabbā sameritā; |
| Icchaṃ bhavanamattano, |
| nāddasāsiṃ anositaṃ. (3) |
945.
| 1120 Osāne tveva byāruddhe, |
| Disvā me aratī ahu; |
| Athettha sallamaddakkhiṃ, |
| Duddasaṃ hadayanissitaṃ. (4) |
946.
| 1121 Yena sallena otiṇṇo, |
| disā sabbā vidhāvati; |
| Tameva sallamabbuyha, |
| na dhāvati na sīdati. (5) |
947.
| 1122 Tattha sikkhānugīyanti, |
| yāni loke gadhitāni; |
| Na tesu pasuto siyā, |
| nibbijjha sabbaso kāme; |
| Sikkhe nibbānamattano. (6) |
948.
| 1123 Sacco siyā appagabbho, |
| amāyo rittapesuṇo; |
| Akkodhano lobhapāpaṃ, |
| vevicchaṃ vitare muni. (7) |
949.
| 1124 Niddaṃ tandiṃ sahe thīnaṃ, |
| pamādena na saṃvase; |
| Atimāne na tiṭṭheyya, |
| nibbānamanaso naro. (8) |
950.
| 1125 Mosavajje na nīyetha, |
| rūpe snehaṃ na kubbaye; |
| Mānañca parijāneyya, |
| sāhasā virato care. (9) |
951.
| 1126 Purāṇaṃ nābhinandeyya, |
| Nave khantiṃ na kubbaye; |
| Hiyyamāne na soceyya, |
| Ākāsaṃ na sito siyā. (10) |
952.
| 1127 Gedhaṃ brūmi mahoghoti, |
| Ājavaṃ brūmi jappanaṃ; |
| Ārammaṇaṃ pakappanaṃ, |
| Kāmapaṅko duraccayo. (11) |
953.
| 1128 Saccā avokkamma muni, |
| Thale tiṭṭhati brāhmaṇo; |
| Sabbaṃ so paṭinissajja, |
| Sa ve santoti vuccati. (12) |
954.
| 1129 Sa ve vidvā sa vedagū, |
| Ñatvā dhammaṃ anissito; |
| Sammā so loke iriyāno, |
| Na pihetīdha kassaci. (13) |
955.
| 1130 Yodha kāme accatari, |
| Saṅgaṃ loke duraccayaṃ; |
| Na so socati nājjheti, |
| Chinnasoto abandhano. (14) |
956.
| 1131 Yaṃ pubbe taṃ visosehi, |
| Pacchā te māhu kiñcanaṃ; |
| Majjhe ce no gahessasi, |
| Upasanto carissasi. (15) |
957.
| 1132 Sabbaso nāmarūpasmiṃ, |
| Yassa natthi mamāyitaṃ; |
| Asatā ca na socati, |
| Sa ve loke na jīyati. (16) |
958.
| 1133 Yassa natthi idaṃ meti, |
| Paresaṃ vāpi kiñcanaṃ; |
| Mamattaṃ so asaṃvindaṃ, |
| Natthi meti na socati. (17) |
959.
| 1134 Aniṭṭhurī ananugiddho, |
| Anejo sabbadhī samo; |
| Tamānisaṃsaṃ pabrūmi, |
| Pucchito avikampinaṃ. (18) |
960.
| 1135 Anejassa vijānato, |
| Natthi kāci nisaṅkhati; |
| Virato so viyārabbhā, |
| Khemaṃ passati sabbadhi. (19) |
961.
| 1136 Na samesu na omesu, |
| Na ussesu vadate muni; |
| Santo so vītamaccharo, |
| Nādeti na nirassatī”ti. (20) |
1137 Attadaṇḍasuttaṃ pannarasamaṃ.