-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.16 Sāriputtasutta
Aṭṭhakavagga
Sāriputtasutta
962.
| 1138 “Na me diṭṭho ito pubbe, (iccāyasmā sāriputto) |
| Na suto uda kassaci; |
| Evaṃ vagguvado satthā, |
| Tusitā gaṇimāgato. (1) |
963.
| 1139 Sadevakassa lokassa, |
| yathā dissati cakkhumā; |
| Sabbaṃ tamaṃ vinodetvā, |
| ekova ratimajjhagā. (2) |
964.
| 1140 Taṃ buddhaṃ asitaṃ tādiṃ, |
| akuhaṃ gaṇimāgataṃ; |
| Bahūnamidha baddhānaṃ, |
| atthi pañhena āgamaṃ. (3) |
965.
| 1141 Bhikkhuno vijigucchato, |
| bhajato rittamāsanaṃ; |
| Rukkhamūlaṃ susānaṃ vā, |
| pabbatānaṃ guhāsu vā. (4) |
966.
| 1142 Uccāvacesu sayanesu, |
| kīvanto tattha bheravā; |
| Yehi bhikkhu na vedheyya, |
| nigghose sayanāsane. (5) |
967.
| 1143 Katī parissayā loke, |
| gacchato agataṃ disaṃ; |
| Ye bhikkhu abhisambhave, |
| pantamhi sayanāsane. (6) |
968.
| 1144 Kyāssa byappathayo assu, |
| kyāssassu idha gocarā; |
| Kāni sīlabbatānāssu, |
| pahitattassa bhikkhuno. (7) |
969.
| 1145 Kaṃ so sikkhaṃ samādāya, |
| ekodi nipako sato; |
| Kammāro rajatasseva, |
| niddhame malamattano”. (8) |
970.
| 1146 “Vijigucchamānassa yadidaṃ phāsu, (sāriputtāti bhagavā) |
| Rittāsanaṃ sayanaṃ sevato ce; |
| Sambodhikāmassa yathānudhammaṃ, |
| Taṃ te pavakkhāmi yathā pajānaṃ. (9) |
971.
| 1147 Pañcannaṃ dhīro bhayānaṃ na bhāye, |
| Bhikkhu sato sapariyantacārī; |
| Ḍaṃsādhipātānaṃ sarīsapānaṃ, |
| Manussaphassānaṃ catuppadānaṃ. (10) |
972.
| 1148 Paradhammikānampi na santaseyya, |
| Disvāpi tesaṃ bahubheravāni; |
| Athāparāni abhisambhaveyya, |
| Parissayāni kusalānuesī. (11) |
973.
| 1149 Ātaṅkaphassena khudāya phuṭṭho, |
| Sītaṃ athuṇhaṃ adhivāsayeyya; |
| So tehi phuṭṭho bahudhā anoko, |
| Viriyaṃ parakkammadaḷhaṃ kareyya. (12) |
974.
| 1150 Theyyaṃ na kāre na musā bhaṇeyya, |
| Mettāya phasse tasathāvarāni; |
| Yadāvilattaṃ manaso vijaññā, |
| Kaṇhassa pakkhoti vinodayeyya. (13) |
975.
| 1151 Kodhātimānassa vasaṃ na gacche, |
| Mūlampi tesaṃ palikhañña tiṭṭhe; |
| Athappiyaṃ vā pana appiyaṃ vā, |
| Addhā bhavanto abhisambhaveyya. (14) |
976.
| 1152 Paññaṃ purakkhatvā kalyāṇapīti, |
| Vikkhambhaye tāni parissayāni; |
| Aratiṃ sahetha sayanamhi pante, |
| Caturo sahetha paridevadhamme. (15) |
977.
| 1153 Kiṃsū asissāmi kuva vā asissaṃ, |
| Dukkhaṃ vata settha kvajja sessaṃ; |
| Ete vitakke paridevaneyye, |
| Vinayetha sekho aniketacārī. (16) |
978.
| 1154 Annañca laddhā vasanañca kāle, |
| Mattaṃ so jaññā idha tosanatthaṃ; |
| So tesu gutto yatacāri gāme, |
| Rusitopi vācaṃ pharusaṃ na vajjā. (17) |
979.
| 1155 Okkhittacakkhu na ca pādalolo, |
| Jhānānuyutto bahujāgarassa; |
| Upekkhamārabbha samāhitatto, |
| Takkāsayaṃ kukkucciyūpachinde. (18) |
980.
| 1156 Cudito vacībhi satimābhinande, |
| Sabrahmacārīsu khilaṃ pabhinde; |
| Vācaṃ pamuñce kusalaṃ nātivelaṃ, |
| Janavādadhammāya na cetayeyya. (19) |
981.
| 1157 Athāparaṃ pañca rajāni loke, |
| Yesaṃ satīmā vinayāya sikkhe; |
| Rūpesu saddesu atho rasesu, |
| Gandhesu phassesu sahetha rāgaṃ. (20) |
982.
| 1158 Etesu dhammesu vineyya chandaṃ, |
| Bhikkhu satimā suvimuttacitto; |
| Kālena so sammā dhammaṃ parivīmaṃsamāno, |
| Ekodibhūto vihane tamaṃ so”ti. (21) |
1159 Sāriputtasuttaṃ soḷasamaṃ.
1160 Aṭṭhakavaggo catuttho.
1161 Tassuddānaṃ
| 1162 Kāmaṃ guhañca duṭṭhā ca, |
| suddhañca paramā jarā; |
| Metteyyo ca pasūro ca, |
| māgaṇḍi purābhedanaṃ. |
| 1163 Kalahaṃ dve ca byūhāni, |
| punadeva tuvaṭṭakaṃ; |
| Attadaṇḍavaraṃ suttaṃ, |
| therapuṭṭhena soḷasa; |
| Iti etāni suttāni, |
| sabbānaṭṭhakavaggikāti. |