-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.8 Pasūrasutta
Aṭṭhakavagga
Pasūrasutta
831.
| 999 Idheva suddhī iti vādayanti, |
| Nāññesu dhammesu visuddhimāhu; |
| Yaṃ nissitā tattha subhaṃ vadānā, |
| Paccekasaccesu puthū niviṭṭhā. (1) |
832.
| 1000 Te vādakāmā parisaṃ vigayha, |
| Bālaṃ dahantī mithu aññamaññaṃ; |
| Vadanti te aññasitā kathojjaṃ, |
| Pasaṃsakāmā kusalā vadānā. (2) |
833.
| 1001 Yutto kathāyaṃ parisāya majjhe, |
| Pasaṃsamicchaṃ vinighāti hoti; |
| Apāhatasmiṃ pana maṅku hoti, |
| Nindāya so kuppati randhamesī. (3) |
834.
| 1002 Yamassa vādaṃ parihīnamāhu, |
| Apāhataṃ pañhavimaṃsakāse; |
| Paridevati socati hīnavādo, |
| Upaccagā manti anutthunāti. (4) |
835.
| 1003 Ete vivādā samaṇesu jātā, |
| Etesu ugghātinighāti hoti; |
| Etampi disvā virame kathojjaṃ, |
| Na haññadatthatthi pasaṃsalābhā. (5) |
836.
| 1004 Pasaṃsito vā pana tattha hoti, |
| Akkhāya vādaṃ parisāya majjhe; |
| So hassatī unnamatī ca tena, |
| Pappuyya tamatthaṃ yathā mano ahu. (6) |
837.
| 1005 Yā unnatī sāssa vighātabhūmi, |
| Mānātimānaṃ vadate paneso; |
| Etampi disvā na vivādayetha, |
| Na hi tena suddhiṃ kusalā vadanti. (7) |
838.
| 1006 Sūro yathā rājakhādāya puṭṭho, |
| Abhigajjameti paṭisūramicchaṃ; |
| Yeneva so tena palehi sūra, |
| Pubbeva natthi yadidaṃ yudhāya. (8) |
839.
| 1007 Ye diṭṭhimuggayha vivādayanti, |
| Idameva saccanti ca vādayanti; |
| Te tvaṃ vadassū na hi tedha atthi, |
| Vādamhi jāte paṭisenikattā. (9) |
840.
| 1008 Visenikatvā pana ye caranti, |
| Diṭṭhīhi diṭṭhiṃ avirujjhamānā; |
| Tesu tvaṃ kiṃ labhetho pasūra, |
| Yesīdha natthī paramuggahītaṃ. (10) |
841.
| 1009 Atha tvaṃ pavitakkamāgamā, |
| Manasā diṭṭhigatāni cintayanto; |
| Dhonena yugaṃ samāgamā, |
| Na hi tvaṃ sakkhasi sampayātaveti. (11) |
1010 Pasūrasuttaṃ aṭṭhamaṃ.