-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.7 Tissametteyyasutta
Aṭṭhakavagga
Tissametteyyasutta
821.
| 988 “Methunamanuyuttassa, (iccāyasmā tisso metteyyo) |
| Vighātaṃ brūhi mārisa; |
| Sutvāna tava sāsanaṃ, |
| Viveke sikkhissāmase”. (1) |
822.
| 989 “Methunamanuyuttassa, (metteyyāti bhagavā) |
| Mussate vāpi sāsanaṃ; |
| Micchā ca paṭipajjati, |
| Etaṃ tasmiṃ anāriyaṃ. (2) |
823.
| 990 Eko pubbe caritvāna, |
| methunaṃ yo nisevati; |
| Yānaṃ bhantaṃva taṃ loke, |
| hīnamāhu puthujjanaṃ. (3) |
824.
| 991 Yaso kitti ca yā pubbe, |
| hāyate vāpi tassa sā; |
| Etampi disvā sikkhetha, |
| methunaṃ vippahātave. (4) |
825.
| 992 Saṅkappehi pareto so, |
| kapaṇo viya jhāyati; |
| Sutvā paresaṃ nigghosaṃ, |
| maṅku hoti tathāvidho. (5) |
826.
| 993 Atha satthāni kurute, |
| paravādehi codito; |
| Esa khvassa mahāgedho, |
| mosavajjaṃ pagāhati. (6) |
827.
| 994 Paṇḍitoti samaññāto, |
| ekacariyaṃ adhiṭṭhito; |
| Athāpi methune yutto, |
| mandova parikissati. (7) |
828.
| 995 Etamādīnavaṃ ñatvā, |
| Muni pubbāpare idha; |
| Ekacariyaṃ daḷhaṃ kayirā, |
| Na nisevetha methunaṃ. (8) |
829.
| 996 Vivekaññeva sikkhetha, |
| etaṃ ariyānamuttamaṃ; |
| Na tena seṭṭho maññetha, |
| sa ve nibbānasantike. (9) |
830.
| 997 Rittassa munino carato, |
| Kāmesu anapekkhino; |
| Oghatiṇṇassa pihayanti, |
| Kāmesu gadhitā pajā”ti. (10) |
998 Tissametteyyasuttaṃ sattamaṃ.