-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.6 Jarāsutta
Aṭṭhakavagga
Jarāsutta
811.
| 977 Appaṃ vata jīvitaṃ idaṃ, |
| Oraṃ vassasatāpi miyyati; |
| Yo cepi aticca jīvati, |
| Atha kho so jarasāpi miyyati. (1) |
812.
| 978 Socanti janā mamāyite, |
| Na hi santi niccā pariggahā; |
| Vinābhāvasantamevidaṃ, |
| Iti disvā nāgāramāvase. (2) |
813.
| 979 Maraṇenapi taṃ pahīyati, |
| Yaṃ puriso mamidanti maññati; |
| Etampi viditvā paṇḍito, |
| Na mamattāya nametha māmako. (3) |
814.
| 980 Supinena yathāpi saṅgataṃ, |
| Paṭibuddho puriso na passati; |
| Evampi piyāyitaṃ janaṃ, |
| Petaṃ kālaṅkataṃ na passati. (4) |
815.
| 981 Diṭṭhāpi sutāpi te janā, |
| Yesaṃ nāmamidaṃ pavuccati; |
| Nāmaṃyevāvasissati, |
| Akkheyyaṃ petassa jantuno. (5) |
816.
| 982 Sokapparidevamaccharaṃ, |
| Na jahanti giddhā mamāyite; |
| Tasmā munayo pariggahaṃ, |
| Hitvā acariṃsu khemadassino. (6) |
817.
| 983 Patilīnacarassa bhikkhuno, |
| Bhajamānassa vivittamāsanaṃ; |
| Sāmaggiyamāhu tassa taṃ, |
| Yo attānaṃ bhavane na dassaye. (7) |
818.
| 984 Sabbattha munī anissito, |
| Na piyaṃ kubbati nopi appiyaṃ; |
| Tasmiṃ paridevamaccharaṃ, |
| Paṇṇe vāri yathā na limpati. (8) |
819.
| 985 Udabindu yathāpi pokkhare, |
| Padume vāri yathā na limpati; |
| Evaṃ muni nopalimpati, |
| Yadidaṃ diṭṭhasutaṃ mutesu vā. (9) |
820.
| 986 Dhono na hi tena maññati, |
| Yadidaṃ diṭṭhasutaṃ mutesu vā; |
| Nāññena visuddhimicchati, |
| Na hi so rajjati no virajjatīti. (10) |
987 Jarāsuttaṃ chaṭṭhaṃ.