-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5 Paramaṭṭhakasutta
Aṭṭhakavagga
Paramaṭṭhakasutta
803.
| 968 Paramanti diṭṭhīsu paribbasāno, |
| Yaduttari kurute jantu loke; |
| Hīnāti aññe tato sabbamāha, |
| Tasmā vivādāni avītivatto. (1) |
804.
| 969 Yadattanī passati ānisaṃsaṃ, |
| Diṭṭhe sute sīlavate mute vā; |
| Tadeva so tattha samuggahāya, |
| Nihīnato passati sabbamaññaṃ. (2) |
805.
| 970 Taṃ vāpi ganthaṃ kusalā vadanti, |
| Yaṃ nissito passati hīnamaññaṃ; |
| Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, |
| Sīlabbataṃ bhikkhu na nissayeyya. (3) |
806.
| 971 Diṭṭhimpi lokasmiṃ na kappayeyya, |
| Ñāṇena vā sīlavatena vāpi; |
| Samoti attānamanūpaneyya, |
| Hīno na maññetha visesi vāpi. (4) |
807.
| 972 Attaṃ pahāya anupādiyāno, |
| Ñāṇepi so nissayaṃ no karoti; |
| Sa ve viyattesu na vaggasārī, |
| Diṭṭhimpi so na pacceti kiñci. (5) |
808.
| 973 Yassūbhayante paṇidhīdha natthi, |
| Bhavābhavāya idha vā huraṃ vā; |
| Nivesanā tassa na santi keci, |
| Dhammesu niccheyya samuggahītaṃ. (6) |
809.
| 974 Tassīdha diṭṭhe va sute mute vā, |
| Pakappitā natthi aṇūpi saññā; |
| Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, |
| Kenīdha lokasmiṃ vikappayeyya. (7) |
810.
| 975 Na kappayanti na purekkharonti, |
| Dhammāpi tesaṃ na paṭicchitāse; |
| Na brāhmaṇo sīlavatena neyyo, |
| Pāraṅgato na pacceti tādīti. (8) |
976 Paramaṭṭhakasuttaṃ pañcamaṃ.