-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4 Suddhaṭṭhakasutta
Aṭṭhakavagga
Suddhaṭṭhakasutta
795.
| 959 Passāmi suddhaṃ paramaṃ arogaṃ, |
| Diṭṭhena saṃsuddhi narassa hoti; |
| Evābhijānaṃ paramanti ñatvā, |
| Suddhānupassīti pacceti ñāṇaṃ. (1) |
796.
| 960 Diṭṭhena ce suddhi narassa hoti, |
| Ñāṇena vā so pajahāti dukkhaṃ; |
| Aññena so sujjhati sopadhīko, |
| Diṭṭhī hi naṃ pāva tathā vadānaṃ. (2) |
797.
| 961 Na brāhmaṇo aññato suddhimāha, |
| Diṭṭhe sute sīlavate mute vā; |
| Puññe ca pāpe ca anūpalitto, |
| Attañjaho nayidha pakubbamāno. (3) |
798.
| 962 Purimaṃ pahāya aparaṃ sitāse, |
| Ejānugā te na taranti saṅgaṃ; |
| Te uggahāyanti nirassajanti, |
| Kapīva sākhaṃ pamuñcaṃ gahāyaṃ. (4) |
799.
| 963 Sayaṃ samādāya vatāni jantu, |
| Uccāvacaṃ gacchati saññasatto; |
| Vidvā ca vedehi samecca dhammaṃ, |
| Na uccāvacaṃ gacchati bhūripañño. (5) |
800.
| 964 Sa sabbadhammesu visenibhūto, |
| Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā; |
| Tameva dassiṃ vivaṭaṃ carantaṃ, |
| Kenīdha lokasmi vikappayeyya. (6) |
801.
| 965 Na kappayanti na purekkharonti, |
| Accantasuddhīti na te vadanti; |
| Ādānaganthaṃ gathitaṃ visajja, |
| Āsaṃ na kubbanti kuhiñci loke. (7) |
802.
| 966 Sīmātigo brāhmaṇo tassa natthi, |
| Ñatvā va disvā va samuggahītaṃ; |
| Na rāgarāgī na virāgaratto, |
| Tassīdha natthi paramuggahītanti. (8) |
967 Suddhaṭṭhakasuttaṃ catutthaṃ.