-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3 Duṭṭhaṭṭhakasutta
Aṭṭhakavagga
Duṭṭhaṭṭhakasutta
787.
| 950 Vadanti ve duṭṭhamanāpi eke, |
| Athopi ve saccamanā vadanti; |
| Vādañca jātaṃ muni no upeti, |
| Tasmā munī natthi khilo kuhiñci. (1) |
788.
| 951 Sakañhi diṭṭhiṃ kathamaccayeyya, |
| Chandānunīto ruciyā niviṭṭho; |
| Sayaṃ samattāni pakubbamāno, |
| Yathā hi jāneyya tathā vadeyya. (2) |
789.
| 952 Yo attano sīlavatāni jantu, |
| Anānupuṭṭhova paresa pāva; |
| Anariyadhammaṃ kusalā tamāhu, |
| Yo ātumānaṃ sayameva pāva. (3) |
790.
| 953 Santo ca bhikkhu abhinibbutatto, |
| Itihanti sīlesu akatthamāno; |
| Tamariyadhammaṃ kusalā vadanti, |
| Yassussadā natthi kuhiñci loke. (4) |
791.
| 954 Pakappitā saṅkhatā yassa dhammā, |
| Purakkhatā santi avīvadātā; |
| Yadattani passati ānisaṃsaṃ, |
| Taṃ nissito kuppapaṭiccasantiṃ. (5) |
792.
| 955 Diṭṭhīnivesā na hi svātivattā, |
| Dhammesu niccheyya samuggahītaṃ; |
| Tasmā naro tesu nivesanesu, |
| Nirassatī ādiyatī ca dhammaṃ. (6) |
793.
| 956 Dhonassa hi natthi kuhiñci loke, |
| Pakappitā diṭṭhi bhavābhavesu; |
| Māyañca mānañca pahāya dhono, |
| Sa kena gaccheyya anūpayo so. (7) |
794.
| 957 Upayo hi dhammesu upeti vādaṃ, |
| Anūpayaṃ kena kathaṃ vadeyya; |
| Attā nirattā na hi tassa atthi, |
| Adhosi so diṭṭhimidheva sabbanti. (8) |
958 Duṭṭhaṭṭhakasuttaṃ tatiyaṃ.