-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2 Guhaṭṭhakasutta
Aṭṭhakavagga
Guhaṭṭhakasutta
779.
| 941 Satto guhāyaṃ bahunābhichanno, |
| Tiṭṭhaṃ naro mohanasmiṃ pagāḷho; |
| Dūre vivekā hi tathāvidho so, |
| Kāmā hi loke na hi suppahāyā. (1) |
780.
| 942 Icchānidānā bhavasātabaddhā, |
| Te duppamuñcā na hi aññamokkhā; |
| Pacchā pure vāpi apekkhamānā, |
| Ime va kāme purime va jappaṃ. (2) |
781.
| 943 Kāmesu giddhā pasutā pamūḷhā, |
| Avadāniyā te visame niviṭṭhā; |
| Dukkhūpanītā paridevayanti, |
| Kiṃsū bhavissāma ito cutāse. (3) |
782.
| 944 Tasmā hi sikkhetha idheva jantu, |
| Yaṃ kiñci jaññā visamanti loke; |
| Na tassa hetū visamaṃ careyya, |
| Appañhidaṃ jīvitamāhu dhīrā. (4) |
783.
| 945 Passāmi loke pariphandamānaṃ, |
| Pajaṃ imaṃ taṇhagataṃ bhavesu; |
| Hīnā narā maccumukhe lapanti, |
| Avītataṇhāse bhavābhavesu. (5) |
784.
| 946 Mamāyite passatha phandamāne, |
| Maccheva appodake khīṇasote; |
| Etampi disvā amamo careyya, |
| Bhavesu āsattimakubbamāno. (6) |
785.
| 947 Ubhosu antesu vineyya chandaṃ, |
| Phassaṃ pariññāya anānugiddho; |
| Yadattagarahī tadakubbamāno, |
| Na lippatī diṭṭhasutesu dhīro. (7) |
786.
| 948 Saññaṃ pariññā vitareyya oghaṃ, |
| Pariggahesu muni nopalitto; |
| Abbūḷhasallo caramappamatto, |
| Nāsīsatī lokamimaṃ parañcāti. (8) |
949 Guhaṭṭhakasuttaṃ dutiyaṃ.