-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1 Kāmasutta
Aṭṭhakavagga
Kāmasutta
773.
| 934 Kāmaṃ kāmayamānassa, |
| tassa ce taṃ samijjhati; |
| Addhā pītimano hoti, |
| laddhā macco yadicchati. (1) |
774.
| 935 Tassa ce kāmayānassa, |
| chandajātassa jantuno; |
| Te kāmā parihāyanti, |
| sallaviddhova ruppati. (2) |
775.
| 936 Yo kāme parivajjeti, |
| sappasseva padā siro; |
| Somaṃ visattikaṃ loke, |
| sato samativattati. (3) |
776.
| 937 Khettaṃ vatthuṃ hiraññaṃ vā, |
| gavāssaṃ dāsaporisaṃ; |
| Thiyo bandhū puthu kāme, |
| yo naro anugijjhati. (4) |
777.
| 938 Abalā naṃ balīyanti, |
| maddantenaṃ parissayā; |
| Tato naṃ dukkhamanveti, |
| nāvaṃ bhinnamivodakaṃ. (5) |
778.
| 939 Tasmā jantu sadā sato, |
| Kāmāni parivajjaye; |
| Te pahāya tare oghaṃ, |
| Nāvaṃ sitvāva pāragūti. (6) |
940 Kāmasuttaṃ paṭhamaṃ.