-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.8 Sallasutta
Mahāvagga
Sallasutta
580.
| 695 Animittamanaññātaṃ, |
| maccānaṃ idha jīvitaṃ; |
| Kasirañca parittañca, |
| tañca dukkhena saṃyutaṃ. (1) |
581.
| 696 Na hi so upakkamo atthi, |
| yena jātā na miyyare; |
| Jarampi patvā maraṇaṃ, |
| evaṃdhammā hi pāṇino. (2) |
582.
| 697 Phalānamiva pakkānaṃ, |
| pāto patanato bhayaṃ; |
| Evaṃ jātāna maccānaṃ, |
| niccaṃ maraṇato bhayaṃ. (3) |
583.
| 698 Yathāpi kumbhakārassa, |
| katā mattikabhājanā; |
| Sabbe bhedanapariyantā, |
| evaṃ maccāna jīvitaṃ. (4) |
584.
| 699 Daharā ca mahantā ca, |
| ye bālā ye ca paṇḍitā; |
| Sabbe maccuvasaṃ yanti, |
| sabbe maccuparāyaṇā. (5) |
585.
| 700 Tesaṃ maccuparetānaṃ, |
| gacchataṃ paralokato; |
| Na pitā tāyate puttaṃ, |
| ñātī vā pana ñātake. (6) |
586.
| 701 Pekkhataṃyeva ñātīnaṃ, |
| passa lālapataṃ puthu; |
| Ekamekova maccānaṃ, |
| govajjho viya nīyati. (7) |
587.
| 702 Evamabbhāhato loko, |
| Maccunā ca jarāya ca; |
| Tasmā dhīrā na socanti, |
| Viditvā lokapariyāyaṃ. (8) |
588.
| 703 Yassa maggaṃ na jānāsi, |
| āgatassa gatassa vā; |
| Ubho ante asampassaṃ, |
| niratthaṃ paridevasi. (9) |
589.
| 704 Paridevayamāno ce, |
| Kiñcidatthaṃ udabbahe; |
| Sammūḷho hiṃsamattānaṃ, |
| Kayirā ce naṃ vicakkhaṇo. (10) |
590.
| 705 Na hi ruṇṇena sokena, |
| Santiṃ pappoti cetaso; |
| Bhiyyassuppajjate dukkhaṃ, |
| Sarīraṃ cupahaññati. (11) |
591.
| 706 Kiso vivaṇṇo bhavati, |
| Hiṃsamattānamattanā; |
| Na tena petā pālenti, |
| Niratthā paridevanā. (12) |
592.
| 707 Sokamappajahaṃ jantu, |
| Bhiyyo dukkhaṃ nigacchati; |
| Anutthunanto kālaṅkataṃ, |
| Sokassa vasamanvagū. (13) |
593.
| 708 Aññepi passa gamine, |
| Yathākammupage nare; |
| Maccuno vasamāgamma, |
| Phandantevidha pāṇino. (14) |
594.
| 709 Yena yena hi maññanti, |
| Tato taṃ hoti aññathā; |
| Etādiso vinābhāvo, |
| Passa lokassa pariyāyaṃ. (15) |
595.
| 710 Api vassasataṃ jīve, |
| Bhiyyo vā pana māṇavo; |
| Ñātisaṅghā vinā hoti, |
| Jahāti idha jīvitaṃ. (16) |
596.
| 711 Tasmā arahato sutvā, |
| Vineyya paridevitaṃ; |
| Petaṃ kālaṅkataṃ disvā, |
| Neso labbhā mayā iti. (17) |
597.
| 712 Yathā saraṇamādittaṃ, |
| Vārinā parinibbaye; |
| Evampi dhīro sapañño, |
| Paṇḍito kusalo naro; |
| Khippamuppatitaṃ sokaṃ, |
| Vāto tūlaṃva dhaṃsaye. (18) |
598.
| 713 Paridevaṃ pajappañca, |
| Domanassañca attano; |
| Attano sukhamesāno, |
| Abbahe sallamattano. (19) |
599.
| 714 Abbūḷhasallo asito, |
| santiṃ pappuyya cetaso; |
| Sabbasokaṃ atikkanto, |
| asoko hoti nibbutoti. |
715 Sallasuttaṃ aṭṭhamaṃ.