-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.11 Nālakasutta
Mahāvagga
Nālakasutta
685.
| 817 Ānandajāte tidasagaṇe patīte, |
| Sakkañca indaṃ sucivasane ca deve; |
| Dussaṃ gahetvā atiriva thomayante, |
| Asito isi addasa divāvihāre. (1) |
686.
| 818 Disvāna deve muditamane udagge, |
| Cittiṃ karitvāna idamavoca tattha; |
| “Kiṃ devasaṅgho atiriva kalyarūpo, |
| Dussaṃ gahetvā ramayatha kiṃ paṭicca. (2) |
687.
| 819 Yadāpi āsī asurehi saṅgamo, |
| Jayo surānaṃ asurā parājitā; |
| Tadāpi netādiso lomahaṃsano, |
| Kimabbhutaṃ daṭṭhu marū pamoditā. (3) |
688.
| 820 Seḷenti gāyanti ca vādayanti ca, |
| Bhujāni phoṭenti ca naccayanti ca; |
| Pucchāmi vohaṃ merumuddhavāsine, |
| Dhunātha me saṃsayaṃ khippa mārisā”. (4) |
689.
| 821 “So bodhisatto ratanavaro atulyo, |
| Manussaloke hitasukhatthāya jāto; |
| Sakyāna gāme janapade lumbineyye, |
| Tenamha tuṭṭhā atiriva kalyarūpā. (5) |
690.
| 822 So sabbasattuttamo aggapuggalo, |
| Narāsabho sabbapajānamuttamo; |
| Vattessati cakkamisivhaye vane, |
| Nadaṃva sīho balavā migābhibhū”. (6) |
691.
| 823 Taṃ saddaṃ sutvā turitamavasarī so, |
| Suddhodanassa tada bhavanaṃ upāvisi; |
| Nisajja tattha idamavocāsi sakye, |
| “Kuhiṃ kumāro ahamapi daṭṭhukāmo”. (7) |
692.
| 824 Tato kumāraṃ jalitamiva suvaṇṇaṃ, |
| Ukkāmukheva sukusalasampahaṭṭhaṃ; |
| Daddallamānaṃ siriyā anomavaṇṇaṃ, |
| Dassesu puttaṃ asitavhayassa sakyā. (8) |
693.
| 825 Disvā kumāraṃ sikhimiva pajjalantaṃ, |
| Tārāsabhaṃva nabhasigamaṃ visuddhaṃ; |
| Suriyaṃ tapantaṃ saradarivabbhamuttaṃ, |
| Ānandajāto vipulamalattha pītiṃ. (9) |
694.
| 826 Anekasākhañca sahassamaṇḍalaṃ, |
| Chattaṃ marū dhārayumantalikkhe; |
| Suvaṇṇadaṇḍā vītipatanti cāmarā, |
| Na dissare cāmarachattagāhakā. (10) |
695.
| 827 Disvā jaṭī kaṇhasirivhayo isi, |
| Suvaṇṇanikkhaṃ viya paṇḍukambale; |
| Setañca chattaṃ dhariyanta muddhani, |
| Udaggacitto sumano paṭiggahe. (11) |
696.
| 828 Paṭiggahetvā pana sakyapuṅgavaṃ, |
| Jigīsako lakkhaṇamantapāragū; |
| Pasannacitto giramabbhudīrayi, |
| “Anuttarāyaṃ dvipadānamuttamo”. (12) |
697.
| 829 Athattano gamanamanussaranto, |
| Akalyarūpo gaḷayati assukāni; |
| Disvāna sakyā isimavocuṃ rudantaṃ, |
| “No ce kumāre bhavissati antarāyo”. (13) |
698.
| 830 Disvāna sakye isimavoca akalye, |
| “Nāhaṃ kumāre ahitamanussarāmi; |
| Na cāpimassa bhavissati antarāyo, |
| Na orakāyaṃ adhimānasā bhavātha. (14) |
699.
| 831 Sambodhiyaggaṃ phusissatāyaṃ kumāro, |
| So dhammacakkaṃ paramavisuddhadassī; |
| Vattessatāyaṃ bahujanahitānukampī, |
| Vitthārikassa bhavissati brahmacariyaṃ. (15) |
700.
| 832 Mamañca āyu na ciramidhāvaseso, |
| Athantarā me bhavissati kālakiriyā; |
| Sohaṃ na sossaṃ asamadhurassa dhammaṃ, |
| Tenamhi aṭṭo byasanaṅgato aghāvī”. (16) |
701.
| 833 So sākiyānaṃ vipulaṃ janetvā pītiṃ, |
| Antepuramhā niggamā brahmacārī; |
| So bhāgineyyaṃ sayaṃ anukampamāno, |
| Samādapesi asamadhurassa dhamme. (17) |
702.
| 834 “Buddhoti ghosaṃ yada parato suṇāsi, |
| Sambodhipatto vivarati dhammamaggaṃ; |
| Gantvāna tattha samayaṃ paripucchamāno, |
| Carassu tasmiṃ bhagavati brahmacariyaṃ”. (18) |
703.
| 835 Tenānusiṭṭho hitamanena tādinā, |
| Anāgate paramavisuddhadassinā; |
| So nālako upacitapuññasañcayo, |
| Jinaṃ patikkhaṃ parivasi rakkhitindriyo. (19) |
704.
| 836 Sutvāna ghosaṃ jinavaracakkavattane, |
| Gantvāna disvā isinisabhaṃ pasanno; |
| Moneyyaseṭṭhaṃ munipavaraṃ apucchi, |
| Samāgate asitāvhayassa sāsaneti. (20) |
837 Vatthugāthā niṭṭhitā.
705.
| 838 “Aññātametaṃ vacanaṃ, |
| Asitassa yathātathaṃ; |
| Taṃ taṃ gotama pucchāmi, |
| Sabbadhammāna pāraguṃ. (21) |
706.
| 839 Anagāriyupetassa, |
| Bhikkhācariyaṃ jigīsato; |
| Muni pabrūhi me puṭṭho, |
| Moneyyaṃ uttamaṃ padaṃ”. (22) |
707.
| 840 “Moneyyaṃ te upaññissaṃ, (iti bhagavā) |
| Dukkaraṃ durabhisambhavaṃ; |
| Handa te naṃ pavakkhāmi, |
| Santhambhassu daḷho bhava. (23) |
708.
| 841 Samānabhāgaṃ kubbetha, |
| Gāme akkuṭṭhavanditaṃ; |
| Manopadosaṃ rakkheyya, |
| Santo anuṇṇato care. (24) |
709.
| 842 Uccāvacā niccharanti, |
| Dāye aggisikhūpamā; |
| Nāriyo muniṃ palobhenti, |
| Tā su taṃ mā palobhayuṃ. (25) |
710.
| 843 Virato methunā dhammā, |
| Hitvā kāme paropare; |
| Aviruddho asāratto, |
| Pāṇesu tasathāvare. (26) |
711.
| 844 Yathā ahaṃ tathā ete, |
| Yathā ete tathā ahaṃ; |
| Attānaṃ upamaṃ katvā, |
| Na haneyya na ghātaye. (27) |
712.
| 845 Hitvā icchañca lobhañca, |
| Yattha satto puthujjano; |
| Cakkhumā paṭipajjeyya, |
| Tareyya narakaṃ imaṃ. (28) |
713.
| 846 Ūnūdaro mitāhāro, |
| Appicchassa alolupo; |
| Sadā icchāya nicchāto, |
| Aniccho hoti nibbuto. (29) |
714.
| 847 Sa piṇḍacāraṃ caritvā, |
| Vanantamabhihāraye; |
| Upaṭṭhito rukkhamūlasmiṃ, |
| Āsanūpagato muni. (30) |
715.
| 848 Sa jhānapasuto dhīro, |
| Vanante ramito siyā; |
| Jhāyetha rukkhamūlasmiṃ, |
| Attānamabhitosayaṃ. (31) |
716.
| 849 Tato ratyā vivasāne, |
| Gāmantamabhihāraye; |
| Avhānaṃ nābhinandeyya, |
| Abhihārañca gāmato. (32) |
717.
| 850 Na munī gāmamāgamma, |
| Kulesu sahasā care; |
| Ghāsesanaṃ chinnakatho, |
| Na vācaṃ payutaṃ bhaṇe. (33) |
718.
| 851 Alatthaṃ yadidaṃ sādhu, |
| Nālatthaṃ kusalaṃ iti; |
| Ubhayeneva so tādī, |
| Rukkhaṃvupanivattati. (34) |
719.
| 852 Sa pattapāṇi vicaranto, |
| Amūgo mūgasammato; |
| Appaṃ dānaṃ na hīḷeyya, |
| Dātāraṃ nāvajāniyā. (35) |
720.
| 853 Uccāvacā hi paṭipadā, |
| Samaṇena pakāsitā; |
| Na pāraṃ diguṇaṃ yanti, |
| Nayidaṃ ekaguṇaṃ mutaṃ. (36) |
721.
| 854 Yassa ca visatā natthi, |
| Chinnasotassa bhikkhuno; |
| Kiccākiccappahīnassa, |
| Pariḷāho na vijjati. (37) |
722.
| 855 Moneyyaṃ te upaññissaṃ, |
| Khuradhārūpamo bhave; |
| Jivhāya tālumāhacca, |
| Udare saññato siyā. (38) |
723.
| 856 Alīnacitto ca siyā, |
| Na cāpi bahu cintaye; |
| Nirāmagandho asito, |
| Brahmacariyaparāyaṇo. (39) |
724.
| 857 Ekāsanassa sikkhetha, |
| Samaṇūpāsanassa ca; |
| Ekattaṃ monamakkhātaṃ, |
| Eko ce abhiramissasi; |
| Atha bhāhisi dasadisā. (40) |
725.
| 858 Sutvā dhīrānaṃ nighosaṃ, |
| Jhāyīnaṃ kāmacāginaṃ; |
| Tato hiriñca saddhañca, |
| Bhiyyo kubbetha māmako. (41) |
726.
| 859 Taṃ nadīhi vijānātha, |
| Sobbhesu padaresu ca; |
| Saṇantā yanti kusobbhā, |
| Tuṇhī yanti mahodadhī. (42) |
727.
| 860 Yadūnakaṃ taṃ saṇati, |
| Yaṃ pūraṃ santameva taṃ; |
| Aḍḍhakumbhūpamo bālo, |
| Rahado pūrova paṇḍito. (43) |
728.
| 861 Yaṃ samaṇo bahuṃ bhāsati, |
| Upetaṃ atthasañhitaṃ; |
| Jānaṃ so dhammaṃ deseti, |
| Jānaṃ so bahu bhāsati. (44) |
729.
| 862 Yo ca jānaṃ saṃyatatto, |
| Jānaṃ na bahu bhāsati; |
| Sa munī monamarahati, |
| Sa munī monamajjhagā”ti. (45) |
863 Nālakasuttaṃ ekādasamaṃ.