-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.9 Kiṃsīlasutta
Cūḷavagga
Kiṃsīlasutta
327.
| 378 “Kiṃsīlo kiṃsamācāro, |
| kāni kammāni brūhayaṃ; |
| Naro sammā niviṭṭhassa, |
| uttamatthañca pāpuṇe”. (1) |
328.
| 379 “Vuḍḍhāpacāyī anusūyako siyā, |
| Kālaññū cassa garūnaṃ dassanāya; |
| Dhammiṃ kathaṃ erayitaṃ khaṇaññū, |
| Suṇeyya sakkacca subhāsitāni. (2) |
329.
| 380 Kālena gacche garūnaṃ sakāsaṃ, |
| Thambhaṃ niraṃkatvā nivātavutti; |
| Atthaṃ dhammaṃ saṃyamaṃ brahmacariyaṃ, |
| Anussare ceva samācare ca. (3) |
330.
| 381 Dhammārāmo dhammarato, |
| Dhamme ṭhito dhammavinicchayaññū; |
| Nevācare dhammasandosavādaṃ, |
| Tacchehi nīyetha subhāsitehi. (4) |
331.
| 382 Hassaṃ jappaṃ paridevaṃ padosaṃ, |
| Māyākataṃ kuhanaṃ giddhi mānaṃ; |
| Sārambhaṃ kakkasaṃ kasāvañca mucchaṃ, |
| Hitvā care vītamado ṭhitatto. (5) |
332.
| 383 Viññātasārāni subhāsitāni, |
| Sutañca viññātasamādhisāraṃ; |
| Na tassa paññā ca sutañca vaḍḍhati, |
| Yo sāhaso hoti naro pamatto. (6) |
333.
| 384 Dhamme ca ye ariyapavedite ratā, |
| Anuttarā te vacasā manasā kammunā ca; |
| Te santisoraccasamādhisaṇṭhitā, |
| Sutassa paññāya ca sāramajjhagū”ti. (7) |
385 Kiṃsīlasuttaṃ navamaṃ.