-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.8 Dhamma (nāvā) sutta
Cūḷavagga
Dhamma (nāvā) sutta
319.
| 369 Yasmā hi dhammaṃ puriso vijaññā, |
| Indaṃva naṃ devatā pūjayeyya; |
| So pūjito tasmi pasannacitto, |
| Bahussuto pātukaroti dhammaṃ. (1) |
320.
| 370 Tadaṭṭhikatvāna nisamma dhīro, |
| Dhammānudhammaṃ paṭipajjamāno; |
| Viññū vibhāvī nipuṇo ca hoti, |
| Yo tādisaṃ bhajati appamatto. (2) |
321.
| 371 Khuddañca bālaṃ upasevamāno, |
| Anāgatatthañca usūyakañca; |
| Idheva dhammaṃ avibhāvayitvā, |
| Avitiṇṇakaṅkho maraṇaṃ upeti. (3) |
322.
| 372 Yathā naro āpagamotaritvā, |
| Mahodakaṃ salilaṃ sīghasotaṃ; |
| So vuyhamāno anusotagāmī, |
| Kiṃ so pare sakkhati tārayetuṃ. (4) |
323.
| 373 Tatheva dhammaṃ avibhāvayitvā, |
| Bahussutānaṃ anisāmayatthaṃ; |
| Sayaṃ ajānaṃ avitiṇṇakaṅkho, |
| Kiṃ so pare sakkhati nijjhapetuṃ. (5) |
324.
| 374 Yathāpi nāvaṃ daḷhamāruhitvā, |
| Phiyena rittena samaṅgibhūto; |
| So tāraye tattha bahūpi aññe, |
| Tatrūpayaññū kusalo mutīmā. (6) |
325.
| 375 Evampi yo vedagu bhāvitatto, |
| Bahussuto hoti avedhadhammo; |
| So kho pare nijjhapaye pajānaṃ, |
| Sotāvadhānūpanisūpapanne. (7) |
326.
| 376 Tasmā have sappurisaṃ bhajetha, |
| Medhāvinañceva bahussutañca; |
| Aññāya atthaṃ paṭipajjamāno, |
| Viññātadhammo sa sukhaṃ labhethāti. (8) |
377 Nāvāsuttaṃ aṭṭhamaṃ.