-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10 Uṭṭhānasutta
Cūḷavagga
Uṭṭhānasutta
334.
| 386 Uṭṭhahatha nisīdatha, |
| ko attho supitena vo; |
| Āturānañhi kā niddā, |
| sallaviddhāna ruppataṃ. (1) |
335.
| 387 Uṭṭhahatha nisīdatha, |
| Daḷhaṃ sikkhatha santiyā; |
| Mā vo pamatte viññāya, |
| Maccurājā amohayittha vasānuge. (2) |
336.
| 388 Yāya devā manussā ca, |
| sitā tiṭṭhanti atthikā; |
| Tarathetaṃ visattikaṃ, |
| khaṇo vo mā upaccagā; |
| Khaṇātītā hi socanti, |
| nirayamhi samappitā. (3) |
337.
| 389 Pamādo rajo pamādo, |
| Pamādānupatito rajo; |
| Appamādena vijjāya, |
| Abbahe sallamattanoti. (4) |
390 Uṭṭhānasuttaṃ dasamaṃ.