-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.11 Rāhulasutta
Cūḷavagga
Rāhulasutta
338.
| 391 “Kacci abhiṇhasaṃvāsā, |
| nāvajānāsi paṇḍitaṃ; |
| Ukkādhāro manussānaṃ, |
| kacci apacito tayā”. (1) |
339.
| 392 “Nāhaṃ abhiṇhasaṃvāsā, |
| avajānāmi paṇḍitaṃ; |
| Ukkādhāro manussānaṃ, |
| niccaṃ apacito mayā”. (2) |
340.
| 393 “Pañca kāmaguṇe hitvā, |
| piyarūpe manorame; |
| Saddhāya gharā nikkhamma, |
| dukkhassantakaro bhava. (3) |
341.
| 394 Mitte bhajassu kalyāṇe, |
| pantañca sayanāsanaṃ; |
| Vivittaṃ appanigghosaṃ, |
| mattaññū hohi bhojane. (4) |
342.
| 395 Cīvare piṇḍapāte ca, |
| paccaye sayanāsane; |
| Etesu taṇhaṃ mākāsi, |
| mā lokaṃ punarāgami. (5) |
343.
| 396 Saṃvuto pātimokkhasmiṃ, |
| indriyesu ca pañcasu; |
| Sati kāyagatā tyatthu, |
| nibbidābahulo bhava. (6) |
344.
| 397 Nimittaṃ parivajjehi, |
| subhaṃ rāgūpasañhitaṃ; |
| Asubhāya cittaṃ bhāvehi, |
| ekaggaṃ susamāhitaṃ. (7) |
345.
| 398 Animittañca bhāvehi, |
| Mānānusayamujjaha; |
| Tato mānābhisamayā, |
| Upasanto carissatī”ti. (8) |
399 Itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.
400 Rāhulasuttaṃ ekādasamaṃ.