-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3 Hirisutta
Cūḷavagga
Hirisutta
256.
| 294 Hiriṃ tarantaṃ vijigucchamānaṃ, |
| Tavāhamasmi iti bhāsamānaṃ; |
| Sayhāni kammāni anādiyantaṃ, |
| Neso mamanti iti naṃ vijaññā. (1) |
257.
| 295 Ananvayaṃ piyaṃ vācaṃ, |
| yo mittesu pakubbati; |
| Akarontaṃ bhāsamānaṃ, |
| parijānanti paṇḍitā. (2) |
258.
| 296 Na so mitto yo sadā appamatto, |
| Bhedāsaṅkī randhamevānupassī; |
| Yasmiñca seti urasīva putto, |
| Sa ve mitto yo parehi abhejjo. (3) |
259.
| 297 Pāmujjakaraṇaṃ ṭhānaṃ, |
| pasaṃsāvahanaṃ sukhaṃ; |
| Phalānisaṃso bhāveti, |
| vahanto porisaṃ dhuraṃ. (4) |
260.
| 298 Pavivekarasaṃ pitvā, |
| Rasaṃ upasamassa ca; |
| Niddaro hoti nippāpo, |
| Dhammapītirasaṃ pivanti. (5) |
299 Hirisuttaṃ tatiyaṃ.