-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2 Āmagandhasutta
Cūḷavagga
Āmagandhasutta
242.
| 279 “Sāmākaciṅgūlakacīnakāni ca, |
| Pattapphalaṃ mūlaphalaṃ gavipphalaṃ; |
| Dhammena laddhaṃ satamasnamānā, |
| Na kāmakāmā alikaṃ bhaṇanti. (1) |
243.
| 280 Yadasnamāno sukataṃ suniṭṭhitaṃ, |
| Parehi dinnaṃ payataṃ paṇītaṃ; |
| Sālīnamannaṃ paribhuñjamāno, |
| So bhuñjasī kassapa āmagandhaṃ. (2) |
244.
| 281 Na āmagandho mama kappatīti, |
| Icceva tvaṃ bhāsasi brahmabandhu; |
| Sālīnamannaṃ paribhuñjamāno, |
| Sakuntamaṃsehi susaṅkhatehi; |
| Pucchāmi taṃ kassapa etamatthaṃ, |
| Kathaṃpakāro tava āmagandho”. (3) |
245.
| 282 “Pāṇātipāto vadhachedabandhanaṃ, |
| Theyyaṃ musāvādo nikativañcanāni ca; |
| Ajjhenakuttaṃ paradārasevanā, |
| Esāmagandho na hi maṃsabhojanaṃ. (4) |
246.
| 283 Ye idha kāmesu asaññatā janā, |
| Rasesu giddhā asucibhāvamassitā; |
| Natthikadiṭṭhī visamā durannayā, |
| Esāmagandho na hi maṃsabhojanaṃ. (5) |
247.
| 284 Ye lūkhasā dāruṇā piṭṭhimaṃsikā, |
| Mittadduno nikkaruṇātimānino; |
| Adānasīlā na ca denti kassaci, |
| Esāmagandho na hi maṃsabhojanaṃ. (6) |
248.
| 285 Kodho mado thambho paccupaṭṭhāpanā, |
| Māyā usūyā bhassasamussayo ca; |
| Mānātimāno ca asabbhi santhavo, |
| Esāmagandho na hi maṃsabhojanaṃ. (7) |
249.
| 286 Ye pāpasīlā iṇaghātasūcakā, |
| Vohārakūṭā idha pāṭirūpikā; |
| Narādhamā yedha karonti kibbisaṃ, |
| Esāmagandho na hi maṃsabhojanaṃ. (8) |
250.
| 287 Ye idha pāṇesu asaññatā janā, |
| Paresamādāya vihesamuyyutā; |
| Dussīlaluddā pharusā anādarā, |
| Esāmagandho na hi maṃsabhojanaṃ. (9) |
251.
| 288 Etesu giddhā viruddhātipātino, |
| Niccuyyutā pecca tamaṃ vajanti ye; |
| Patanti sattā nirayaṃ avaṃsirā, |
| Esāmagandho na hi maṃsabhojanaṃ. (10) |
252.
| 289 Na macchamaṃsānamanāsakattaṃ, |
| Na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ; |
| Kharājināni nāggihuttassupasevanā, |
| Ye vāpi loke amarā bahū tapā; |
| Mantāhutī yaññamutūpasevanā, |
| Sodhenti maccaṃ avitiṇṇakaṅkhaṃ. (11) |
253.
| 290 Sotesu gutto viditindriyo care, |
| Dhamme ṭhito ajjavamaddave rato; |
| Saṅgātigo sabbadukkhappahīno, |
| Na lippati diṭṭhasutesu dhīro”. (12) |
254.
| 291 Iccetamatthaṃ bhagavā punappunaṃ, |
| Akkhāsi naṃ vedayi mantapāragū; |
| Citrāhi gāthāhi munī pakāsayi, |
| Nirāmagandho asito durannayo. (13) |
255.
| 292 Sutvāna buddhassa subhāsitaṃ padaṃ, |
| Nirāmagandhaṃ sabbadukkhappanūdanaṃ; |
| Nīcamano vandi tathāgatassa, |
| Tattheva pabbajjamarocayitthāti. (14) |
293 Āmagandhasuttaṃ dutiyaṃ.