-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1 Ratanasutta
Cūḷavagga
Ratanasutta
224.
| 260 Yānīdha bhūtāni samāgatāni, |
| Bhummāni vā yāni va antalikkhe; |
| Sabbeva bhūtā sumanā bhavantu, |
| Athopi sakkacca suṇantu bhāsitaṃ. (1) |
225.
| 261 Tasmā hi bhūtā nisāmetha sabbe, |
| Mettaṃ karotha mānusiyā pajāya; |
| Divā ca ratto ca haranti ye baliṃ, |
| Tasmā hi ne rakkhatha appamattā. (2) |
226.
| 262 Yaṃ kiñci vittaṃ idha vā huraṃ vā, |
| Saggesu vā yaṃ ratanaṃ paṇītaṃ; |
| Na no samaṃ atthi tathāgatena, |
| Idampi buddhe ratanaṃ paṇītaṃ; |
| Etena saccena suvatthi hotu. (3) |
227.
| 263 Khayaṃ virāgaṃ amataṃ paṇītaṃ, |
| Yadajjhagā sakyamunī samāhito; |
| Na tena dhammena samatthi kiñci, |
| Idampi dhamme ratanaṃ paṇītaṃ; |
| Etena saccena suvatthi hotu. (4) |
228.
| 264 Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, |
| Samādhimānantarikaññamāhu; |
| Samādhinā tena samo na vijjati, |
| Idampi dhamme ratanaṃ paṇītaṃ; |
| Etena saccena suvatthi hotu. (5) |
229.
| 265 Ye puggalā aṭṭha sataṃ pasatthā, |
| Cattāri etāni yugāni honti; |
| Te dakkhiṇeyyā sugatassa sāvakā, |
| Etesu dinnāni mahapphalāni; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (6) |
230.
| 266 Ye suppayuttā manasā daḷhena, |
| Nikkāmino gotamasāsanamhi; |
| Te pattipattā amataṃ vigayha, |
| Laddhā mudhā nibbutiṃ bhuñjamānā; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (7) |
231.
| 267 Yathindakhīlo pathavissito siyā, |
| Catubbhi vātehi asampakampiyo; |
| Tathūpamaṃ sappurisaṃ vadāmi, |
| Yo ariyasaccāni avecca passati; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (8) |
232.
| 268 Ye ariyasaccāni vibhāvayanti, |
| Gambhīrapaññena sudesitāni; |
| Kiñcāpi te honti bhusaṃ pamattā, |
| Na te bhavaṃ aṭṭhamamādiyanti; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (9) |
233.
| 269 Sahāvassa dassanasampadāya, |
| Tayassu dhammā jahitā bhavanti; |
| Sakkāyadiṭṭhī vicikicchitañca, |
| Sīlabbataṃ vāpi yadatthi kiñci. (10) |
234.
| 270 Catūhapāyehi ca vippamutto, |
| Chaccābhiṭhānāni abhabba kātuṃ; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (11) |
235.
| 271 Kiñcāpi so kamma karoti pāpakaṃ, |
| Kāyena vācā uda cetasā vā; |
| Abhabba so tassa paṭicchadāya, |
| Abhabbatā diṭṭhapadassa vuttā; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (12) |
236.
| 272 Vanappagumbe yatha phussitagge, |
| Gimhānamāse paṭhamasmiṃ gimhe; |
| Tathūpamaṃ dhammavaraṃ adesayi, |
| Nibbānagāmiṃ paramaṃ hitāya; |
| Idampi buddhe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (13) |
237.
| 273 Varo varaññū varado varāharo, |
| Anuttaro dhammavaraṃ adesayi; |
| Idampi buddhe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (14) |
238.
| 274 Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, |
| Virattacittāyatike bhavasmiṃ; |
| Te khīṇabījā avirūḷhichandā, |
| Nibbanti dhīrā yathāyaṃ padīpo; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. (15) |
239.
| 275 Yānīdha bhūtāni samāgatāni, |
| Bhummāni vā yāni va antalikkhe; |
| Tathāgataṃ devamanussapūjitaṃ, |
| Buddhaṃ namassāma suvatthi hotu. (16) |
240.
| 276 Yānīdha bhūtāni samāgatāni, |
| Bhummāni vā yāni va antalikkhe; |
| Tathāgataṃ devamanussapūjitaṃ, |
| Dhammaṃ namassāma suvatthi hotu. (17) |
241.
| 277 Yānīdha bhūtāni samāgatāni, |
| Bhummāni vā yāni va antalikkhe; |
| Tathāgataṃ devamanussapūjitaṃ, |
| Saṃghaṃ namassāma suvatthi hotūti. (18) |
278 Ratanasuttaṃ paṭhamaṃ.