-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4 Maṅgalasutta
Cūḷavagga
Maṅgalasutta
300 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—
261.
| 301 “Bahū devā manussā ca, |
| maṅgalāni acintayuṃ; |
| Ākaṅkhamānā sotthānaṃ, |
| brūhi maṅgalamuttamaṃ”. (1) |
262.
| 302 “Asevanā ca bālānaṃ, |
| paṇḍitānañca sevanā; |
| Pūjā ca pūjaneyyānaṃ, |
| etaṃ maṅgalamuttamaṃ. (2) |
263.
| 303 Patirūpadesavāso ca, |
| pubbe ca katapuññatā; |
| Attasammāpaṇidhi ca, |
| etaṃ maṅgalamuttamaṃ. (3) |
264.
| 304 Bāhusaccañca sippañca, |
| vinayo ca susikkhito; |
| Subhāsitā ca yā vācā, |
| etaṃ maṅgalamuttamaṃ. (4) |
265.
| 305 Mātāpitu upaṭṭhānaṃ, |
| puttadārassa saṅgaho; |
| Anākulā ca kammantā, |
| etaṃ maṅgalamuttamaṃ. (5) |
266.
| 306 Dānañca dhammacariyā ca, |
| ñātakānañca saṅgaho; |
| Anavajjāni kammāni, |
| etaṃ maṅgalamuttamaṃ. (6) |
267.
| 307 Āratī viratī pāpā, |
| majjapānā ca saṃyamo; |
| Appamādo ca dhammesu, |
| etaṃ maṅgalamuttamaṃ. (7) |
268.
| 308 Gāravo ca nivāto ca, |
| santuṭṭhi ca kataññutā; |
| Kālena dhammassavanaṃ, |
| etaṃ maṅgalamuttamaṃ. (8) |
269.
| 309 Khantī ca sovacassatā, |
| samaṇānañca dassanaṃ; |
| Kālena dhammasākacchā, |
| etaṃ maṅgalamuttamaṃ. (9) |
270.
| 310 Tapo ca brahmacariyañca, |
| Ariyasaccāna dassanaṃ; |
| Nibbānasacchikiriyā ca, |
| Etaṃ maṅgalamuttamaṃ. (10) |
271.
| 311 Phuṭṭhassa lokadhammehi, |
| Cittaṃ yassa na kampati; |
| Asokaṃ virajaṃ khemaṃ, |
| Etaṃ maṅgalamuttamaṃ. (11) |
272.
| 312 Etādisāni katvāna, |
| Sabbattha maparājitā; |
| Sabbattha sotthiṃ gacchanti, |
| Taṃ tesaṃ maṅgalamuttaman”ti. (12) |
313 Maṅgalasuttaṃ catutthaṃ.