-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.8 Mettasutta
Uragavagga
Mettasutta
143.
| 165 “Karaṇīyamatthakusalena, |
| Yanta santaṃ padaṃ abhisamecca; |
| Sakko ujū ca suhujū ca, |
| Sūvaco cassa mudu anatimānī. (1) |
144.
| 166 Santussako ca subharo ca, |
| Appakicco ca sallahukavutti; |
| Santindriyo ca nipako ca, |
| Appagabbho kulesvananugiddho. (2) |
145.
| 167 Na ca khuddamācare kiñci, |
| Yena viññū pare upavadeyyuṃ; |
| Sukhino va khemino hontu, |
| Sabbasattā bhavantu sukhitattā. (3) |
146.
| 168 Ye keci pāṇabhūtatthi, |
| Tasā vā thāvarā vanavasesā; |
| Dīghā vā ye va mahantā, |
| Majjhimā rassakā aṇukathūlā. (4) |
147.
| 169 Diṭṭhā vā ye va adiṭṭhā, |
| Ye va dūre vasanti avidūre; |
| Bhūtā va sambhavesī va, |
| Sabbasattā bhavantu sukhitattā. (5) |
148.
| 170 Na paro paraṃ nikubbetha, |
| Nātimaññetha katthaci na kañci; |
| Byārosanā paṭighasañña, |
| Nāññamaññassa dukkhamiccheyya. (6) |
149.
| 171 Mātā yathā niyaṃputta- |
| Māyusā ekaputtamanurakkhe; |
| Evampi sabbabhūtesu, |
| Mānasaṃ bhāvaye aparimāṇaṃ. (7) |
150.
| 172 Mettañca sabbalokasmi, |
| Mānasaṃ bhāvaye aparimāṇaṃ; |
| Uddhaṃ adho ca tiriyañca, |
| Asambādhaṃ averamasapattaṃ. (8) |
151.
| 173 Tiṭṭhaṃ caraṃ nisinno va, |
| Sayāno yāvatāssa vitamiddho; |
| Etaṃ satiṃ adhiṭṭheyya, |
| Brahmametaṃ vihāramidhamāhu. (9) |
152.
| 174 Diṭṭhiñca anupaggamma, |
| Sīlavā dassanena sampanno; |
| Kāmesu vinaya gedhaṃ, |
| Na hi jātuggabbhaseyya punaretī”ti. (10) |
175 Mettasuttaṃ aṭṭhamaṃ.