-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.9 Hemavatasutta
Uragavagga
Hemavatasutta
153.
| 176 “Ajja pannaraso uposatho, (iti sātāgiro yakkho) |
| Dibbā ratti upaṭṭhitā; |
| Anomanāmaṃ satthāraṃ, |
| Handa passāma gotamaṃ”. (1) |
154.
| 177 “Kacci mano supaṇihito, (iti hemavato yakkho) |
| Sabbabhūtesu tādino; |
| Kacci iṭṭhe aniṭṭhe ca, |
| Saṅkappassa vasīkatā”. (2) |
155.
| 178 “Mano cassa supaṇihito, (iti sātāgiro yakkho) |
| Sabbabhūtesu tādino; |
| Atho iṭṭhe aniṭṭhe ca, |
| Saṅkappassa vasīkatā”. (3) |
156.
| 179 “Kacci adinnaṃ nādiyati, (iti hemavato yakkho) |
| Kacci pāṇesu saññato; |
| Kacci ārā pamādamhā, |
| Kacci jhānaṃ na riñcati”. (4) |
157.
| 180 “Na so adinnaṃ ādiyati, (iti sātāgiro yakkho) |
| Atho pāṇesu saññato; |
| Atho ārā pamādamhā, |
| Buddho jhānaṃ na riñcati”. (5) |
158.
| 181 “Kacci musā na bhaṇati, (iti hemavato yakkho) |
| Kacci na khīṇabyappatho; |
| Kacci vebhūtiyaṃ nāha, |
| Kacci samphaṃ na bhāsati”. (6) |
159.
| 182 “Musā ca so na bhaṇati, (iti sātāgiro yakkho) |
| Atho na khīṇabyappatho; |
| Atho vebhūtiyaṃ nāha, |
| Mantā atthañca bhāsati”. (7) |
160.
| 183 “Kacci na rajjati kāmesu, (iti hemavato yakkho) |
| Kacci cittaṃ anāvilaṃ; |
| Kacci mohaṃ atikkanto, |
| Kacci dhammesu cakkhumā”. (8) |
161.
| 184 “Na so rajjati kāmesu, (iti sātāgiro yakkho) |
| Atho cittaṃ anāvilaṃ; |
| Sabbamohaṃ atikkanto, |
| Buddho dhammesu cakkhumā”. (9) |
162.
| 185 “Kacci vijjāya sampanno, (iti hemavato yakkho) |
| Kacci saṃsuddhacāraṇo; |
| Kaccissa āsavā khīṇā, |
| Kacci natthi punabbhavo”. (10) |
163.
| 186 “Vijjāya ceva sampanno, (iti sātāgiro yakkho) |
| Atho saṃsuddhacāraṇo; |
| Sabbassa āsavā khīṇā, |
| Natthi tassa punabbhavo”. (11) |
164.
| 187 “Sampannaṃ munino cittaṃ, |
| Kammunā byappathena ca; |
| Vijjācaraṇasampannaṃ, |
| Dhammato naṃ pasaṃsati”. (12) |
165.
| 188 “Sampannaṃ munino cittaṃ, |
| Kammunā byappathena ca; |
| Vijjācaraṇasampannaṃ, |
| Dhammato anumodasi. (13) |
166.
| 189 Sampannaṃ munino cittaṃ, |
| Kammunā byappathena ca; |
| Vijjācaraṇasampannaṃ, |
| Handa passāma gotamaṃ”. (14) |
167.
| 190 “Eṇijaṅghaṃ kisaṃ vīraṃ, |
| Appāhāraṃ alolupaṃ; |
| Muniṃ vanasmiṃ jhāyantaṃ, |
| Ehi passāma gotamaṃ. (15) |
168.
| 191 Sīhaṃvekacaraṃ nāgaṃ, |
| Kāmesu anapekkhinaṃ; |
| Upasaṅkamma pucchāma, |
| Maccupāsappamocanaṃ. (16) |
169.
| 192 Akkhātāraṃ pavattāraṃ, |
| Sabbadhammāna pāraguṃ; |
| Buddhaṃ verabhayātītaṃ, |
| Mayaṃ pucchāma gotamaṃ”. (17) |
170.
| 193 “Kismiṃ loko samuppanno, (iti hemavato yakkho) |
| Kismiṃ kubbati santhavaṃ; |
| Kissa loko upādāya, |
| Kismiṃ loko vihaññati”. (18) |
171.
| 194 “Chasu loko samuppanno, (hemavatāti bhagavā) |
| Chasu kubbati santhavaṃ; |
| Channameva upādāya, |
| Chasu loko vihaññati”. (19) |
172.
| 195 “Katamaṃ taṃ upādānaṃ, |
| Yattha loko vihaññati; |
| Niyyānaṃ pucchito brūhi, |
| Kathaṃ dukkhā pamuccati”. (20) |
173.
| 196 “Pañca kāmaguṇā loke, |
| Manochaṭṭhā paveditā; |
| Ettha chandaṃ virājetvā, |
| Evaṃ dukkhā pamuccati. (21) |
174.
| 197 Etaṃ lokassa niyyānaṃ, |
| Akkhātaṃ vo yathātathaṃ; |
| Etaṃ vo ahamakkhāmi, |
| Evaṃ dukkhā pamuccati”. (22) |
175.
| 198 “Ko sūdha tarati oghaṃ, |
| Kodha tarati aṇṇavaṃ; |
| Appatiṭṭhe anālambe, |
| Ko gambhīre na sīdati”. (23) |
176.
| 199 “Sabbadā sīlasampanno, |
| Paññavā susamāhito; |
| Ajjhattacintī satimā, |
| Oghaṃ tarati duttaraṃ. (24) |
177.
| 200 Virato kāmasaññāya, |
| Sabbasaṃyojanātigo; |
| Nandībhavaparikkhīṇo, |
| So gambhīre na sīdati”. (25) |
178.
| 201 “Gambhīrapaññaṃ nipuṇatthadassiṃ, |
| Akiñcanaṃ kāmabhave asattaṃ; |
| Taṃ passatha sabbadhi vippamuttaṃ, |
| Dibbe pathe kamamānaṃ mahesiṃ. (26) |
179.
| 202 Anomanāmaṃ nipuṇatthadassiṃ, |
| Paññādadaṃ kāmālaye asattaṃ; |
| Taṃ passatha sabbaviduṃ sumedhaṃ, |
| Ariye pathe kamamānaṃ mahesiṃ. (27) |
180.
| 203 Sudiṭṭhaṃ vata no ajja, |
| Suppabhātaṃ suhuṭṭhitaṃ; |
| Yaṃ addasāma sambuddhaṃ, |
| Oghatiṇṇamanāsavaṃ. (28) |
181.
| 204 Ime dasasatā yakkhā, |
| Iddhimanto yasassino; |
| Sabbe taṃ saraṇaṃ yanti, |
| Tvaṃ no satthā anuttaro. (29) |
182.
| 205 Te mayaṃ vicarissāma, |
| Gāmā gāmaṃ nagā nagaṃ; |
| Namassamānā sambuddhaṃ, |
| Dhammassa ca sudhammatan”ti. (30) |
206 Hemavatasuttaṃ navamaṃ.