-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.6 Parābhavasutta
Uragavagga
Parābhavasutta
106 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—
91.
| 107 “Parābhavantaṃ purisaṃ, |
| mayaṃ pucchāma gotama; |
| Bhavantaṃ puṭṭhumāgamma, |
| kiṃ parābhavato mukhaṃ”. (1) |
92.
| 108 “Suvijāno bhavaṃ hoti, |
| suvijāno parābhavo; |
| Dhammakāmo bhavaṃ hoti, |
| dhammadessī parābhavo”. (2) |
93.
| 109 “Iti hetaṃ vijānāma, |
| paṭhamo so parābhavo; |
| Dutiyaṃ bhagavā brūhi, |
| kiṃ parābhavato mukhaṃ”. (3) |
94.
| 110 “Asantassa piyā honti, |
| sante na kurute piyaṃ; |
| Asataṃ dhammaṃ roceti, |
| taṃ parābhavato mukhaṃ”. (4) |
95.
| 111 “Iti hetaṃ vijānāma, |
| dutiyo so parābhavo; |
| Tatiyaṃ bhagavā brūhi, |
| kiṃ parābhavato mukhaṃ”. (5) |
96.
| 112 “Niddāsīlī sabhāsīlī, |
| anuṭṭhātā ca yo naro; |
| Alaso kodhapaññāṇo, |
| taṃ parābhavato mukhaṃ”. (6) |
97.
| 113 “Iti hetaṃ vijānāma, |
| tatiyo so parābhavo; |
| Catutthaṃ bhagavā brūhi, |
| kiṃ parābhavato mukhaṃ”. (7) |
98.
| 114 “Yo mātaraṃ pitaraṃ vā, |
| jiṇṇakaṃ gatayobbanaṃ; |
| Pahu santo na bharati, |
| taṃ parābhavato mukhaṃ”. (8) |
99.
| 115 “Iti hetaṃ vijānāma, |
| catuttho so parābhavo; |
| Pañcamaṃ bhagavā brūhi, |
| kiṃ parābhavato mukhaṃ”. (9) |
100.
| 116 “Yo brāhmaṇaṃ samaṇaṃ vā, |
| Aññaṃ vāpi vanibbakaṃ; |
| Musāvādena vañceti, |
| Taṃ parābhavato mukhaṃ”. (10) |
101.
| 117 “Iti hetaṃ vijānāma, |
| Pañcamo so parābhavo; |
| Chaṭṭhamaṃ bhagavā brūhi, |
| Kiṃ parābhavato mukhaṃ”. (11) |
102.
| 118 “Pahūtavitto puriso, |
| Sahirañño sabhojano; |
| Eko bhuñjati sādūni, |
| Taṃ parābhavato mukhaṃ”. (12) |
103.
| 119 “Iti hetaṃ vijānāma, |
| Chaṭṭhamo so parābhavo; |
| Sattamaṃ bhagavā brūhi, |
| Kiṃ parābhavato mukhaṃ”. (13) |
104.
| 120 “Jātitthaddho dhanatthaddho, |
| Gottatthaddho ca yo naro; |
| Saññātiṃ atimaññeti, |
| Taṃ parābhavato mukhaṃ”. (14) |
105.
| 121 “Iti hetaṃ vijānāma, |
| Sattamo so parābhavo; |
| Aṭṭhamaṃ bhagavā brūhi, |
| Kiṃ parābhavato mukhaṃ”. (15) |
106.
| 122 “Itthidhutto surādhutto, |
| Akkhadhutto ca yo naro; |
| Laddhaṃ laddhaṃ vināseti, |
| Taṃ parābhavato mukhaṃ”. (16) |
107.
| 123 “Iti hetaṃ vijānāma, |
| Aṭṭhamo so parābhavo; |
| Navamaṃ bhagavā brūhi, |
| Kiṃ parābhavato mukhaṃ”. (17) |
108.
| 124 “Sehi dārehi asantuṭṭho, |
| Vesiyāsu padussati; |
| Dussati paradāresu, |
| Taṃ parābhavato mukhaṃ”. (18) |
109.
| 125 “Iti hetaṃ vijānāma, |
| Navamo so parābhavo; |
| Dasamaṃ bhagavā brūhi, |
| Kiṃ parābhavato mukhaṃ”. (19) |
110.
| 126 “Atītayobbano poso, |
| Āneti timbarutthaniṃ; |
| Tassā issā na supati, |
| Taṃ parābhavato mukhaṃ”. (20) |
111.
| 127 “Iti hetaṃ vijānāma, |
| Dasamo so parābhavo; |
| Ekādasamaṃ bhagavā brūhi, |
| Kiṃ parābhavato mukhaṃ”. (21) |
112.
| 128 “Itthiṃ soṇḍiṃ vikiraṇiṃ, |
| Purisaṃ vāpi tādisaṃ; |
| Issariyasmiṃ ṭhapeti, |
| Taṃ parābhavato mukhaṃ”. (22) |
113.
| 129 “Iti hetaṃ vijānāma, |
| Ekādasamo so parābhavo; |
| Dvādasamaṃ bhagavā brūhi, |
| Kiṃ parābhavato mukhaṃ”. (23) |
114.
| 130 “Appabhogo mahātaṇho, |
| Khattiye jāyate kule; |
| So ca rajjaṃ patthayati, |
| Taṃ parābhavato mukhaṃ. (24) |
115.
| 131 Ete parābhave loke, |
| Paṇḍito samavekkhiya; |
| Ariyo dassanasampanno, |
| Sa lokaṃ bhajate sivan”ti. (25) |
132 Parābhavasuttaṃ chaṭṭhaṃ.