-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5 Cundasutta
Uragavagga
Cundasutta
83.
| 97 “Pucchāmi muniṃ pahūtapaññaṃ, (iti cundo kammāraputto) |
| Buddhaṃ dhammassāmiṃ vītataṇhaṃ; |
| Dvipaduttamaṃ sārathīnaṃ pavaraṃ, |
| Kati loke samaṇā tadiṅgha brūhi”. (1) |
84.
| 98 “Caturo samaṇā na pañcamatthi, (cundāti bhagavā) |
| Te te āvikaromi sakkhipuṭṭho; |
| Maggajino maggadesako ca, |
| Magge jīvati yo ca maggadūsī”. (2) |
85.
| 99 “Kaṃ maggajinaṃ vadanti buddhā, (iti cundo kammāraputto) |
| Maggakkhāyī kathaṃ atulyo hoti; |
| Magge jīvati me brūhi puṭṭho, |
| Atha me āvikarohi maggadūsiṃ”. (3) |
86.
| 100 “Yo tiṇṇakathaṃkatho visallo, |
| Nibbānābhirato anānugiddho; |
| Lokassa sadevakassa netā, |
| Tādiṃ maggajinaṃ vadanti buddhā. (4) |
87.
| 101 Paramaṃ paramanti yodha ñatvā, |
| Akkhāti vibhajate idheva dhammaṃ; |
| Taṃ kaṅkhachidaṃ muniṃ anejaṃ, |
| Dutiyaṃ bhikkhunamāhu maggadesiṃ. (5) |
88.
| 102 Yo dhammapade sudesite, |
| Magge jīvati saññato satīmā; |
| Anavajjapadāni sevamāno, |
| Tatiyaṃ bhikkhunamāhu maggajīviṃ. (6) |
89.
| 103 Chadanaṃ katvāna subbatānaṃ, |
| Pakkhandī kuladūsako pagabbho; |
| Māyāvī asaññato palāpo, |
| Patirūpena caraṃ sa maggadūsī. (7) |
90.
| 104 Ete ca paṭivijjhi yo gahaṭṭho, |
| Sutavā ariyasāvako sapañño; |
| Sabbe netādisāti ñatvā, |
| Iti disvā na hāpeti tassa saddhā; |
| Kathaṃ hi duṭṭhena asampaduṭṭhaṃ, |
| Suddhaṃ asuddhena samaṃ kareyyā”ti. (8) |
105 Cundasuttaṃ pañcamaṃ.