-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2 Dhaniyasutta
Uragavagga
Dhaniyasutta
18.
| 20 “Pakkodano duddhakhīrohamasmi, (iti dhaniyo gopo) |
| Anutīre mahiyā samānavāso; |
| Channā kuṭi āhito gini, |
| Atha ce patthayasī pavassa deva”. (1) |
19.
| 21 “Akkodhano vigatakhilohamasmi, (iti bhagavā) |
| Anutīre mahiyekarattivāso; |
| Vivaṭā kuṭi nibbuto gini, |
| Atha ce patthayasī pavassa deva”. (2) |
20.
| 22 “Andhakamakasā na vijjare, (iti dhaniyo gopo) |
| Kacche rūḷhatiṇe caranti gāvo; |
| Vuṭṭhimpi saheyyumāgataṃ, |
| Atha ce patthayasī pavassa deva”. (3) |
21.
| 23 “Baddhāsi bhisī susaṅkhatā, (iti bhagavā) |
| Tiṇṇo pāragato vineyya oghaṃ; |
| Attho bhisiyā na vijjati, |
| Atha ce patthayasī pavassa deva”. (4) |
22.
| 24 “Gopī mama assavā alolā, (iti dhaniyo gopo) |
| Dīgharattaṃ saṃvāsiyā manāpā; |
| Tassā na suṇāmi kiñci pāpaṃ, |
| Atha ce patthayasī pavassa deva”. (5) |
23.
| 25 “Cittaṃ mama assavaṃ vimuttaṃ, (iti bhagavā) |
| Dīgharattaṃ paribhāvitaṃ sudantaṃ; |
| Pāpaṃ pana me na vijjati, |
| Atha ce patthayasī pavassa deva”. (6) |
24.
| 26 “Attavetanabhatohamasmi, (iti dhaniyo gopo) |
| Puttā ca me samāniyā arogā; |
| Tesaṃ na suṇāmi kiñci pāpaṃ, |
| Atha ce patthayasī pavassa deva”. (7) |
25.
| 27 “Nāhaṃ bhatakosmi kassaci, (iti bhagavā) |
| Nibbiṭṭhena carāmi sabbaloke; |
| Attho bhatiyā na vijjati, |
| Atha ce patthayasī pavassa deva”. (8) |
26.
| 28 “Atthi vasā atthi dhenupā, (iti dhaniyo gopo) |
| Godharaṇiyo paveṇiyopi atthi; |
| Usabhopi gavampatīdha atthi, |
| Atha ce patthayasī pavassa deva”. (9) |
27.
| 29 “Natthi vasā natthi dhenupā, (iti bhagavā) |
| Godharaṇiyo paveṇiyopi natthi; |
| Usabhopi gavampatīdha natthi, |
| Atha ce patthayasī pavassa deva”. (10) |
28.
| 30 “Khilā nikhātā asampavedhī, (iti dhaniyo gopo) |
| Dāmā muñjamayā navā susaṇṭhānā; |
| Na hi sakkhinti dhenupāpi chettuṃ, |
| Atha ce patthayasī pavassa deva”. (11) |
29.
| 31 “Usabhoriva chetva bandhanāni, (iti bhagavā) |
| Nāgo pūtilataṃva dālayitvā; |
| Nāhaṃ punupessaṃ gabbhaseyyaṃ, |
| Atha ce patthayasī pavassa deva”. (12) |
30.
| 32 Ninnañca thalañca pūrayanto, |
| Mahāmegho pavassi tāvadeva; |
| Sutvā devassa vassato, |
| Imamatthaṃ dhaniyo abhāsatha. (13) |
31.
| 33 “Lābhā vata no anappakā, |
| Ye mayaṃ bhagavantaṃ addasāma; |
| Saraṇaṃ taṃ upema cakkhuma, |
| Satthā no hohi tuvaṃ mahāmuni. (14) |
32.
| 34 Gopī ca ahañca assavā, |
| Brahmacariyaṃ sugate carāmase; |
| Jātimaraṇassa pāragū, |
| Dukkhassantakarā bhavāmase”. (15) |
33.
| 35 “Nandati puttehi puttimā, (iti māro pāpimā) |
| Gomā gohi tatheva nandati; |
| Upadhī hi narassa nandanā, |
| Na hi so nandati yo nirūpadhi”. (16) |
34.
| 36 “Socati puttehi puttimā, (iti bhagavā) |
| Gomā gohi tatheva socati; |
| Upadhī hi narassa socanā, |
| Na hi so socati yo nirūpadhī”ti. (17) |
37 Dhaniyasuttaṃ dutiyaṃ.