-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3 Khaggavisāṇasutta
Uragavagga
Khaggavisāṇasutta
35.
| 38 “Sabbesu bhūtesu nidhāya daṇḍaṃ, |
| Aviheṭhayaṃ aññatarampi tesaṃ; |
| Na puttamiccheyya kuto sahāyaṃ, |
| Eko care khaggavisāṇakappo”. (1) |
36.
| 39 “Saṃsaggajātassa bhavanti snehā, |
| Snehanvayaṃ dukkhamidaṃ pahoti; |
| Ādīnavaṃ snehajaṃ pekkhamāno, |
| Eko care khaggavisāṇakappo”. (2) |
37.
| 40 “Mitte suhajje anukampamāno, |
| Hāpeti atthaṃ paṭibaddhacitto; |
| Etaṃ bhayaṃ santhave pekkhamāno, |
| Eko care khaggavisāṇakappo”. (3) |
38.
| 41 “Vaṃso visālova yathā visatto, |
| Puttesu dāresu ca yā apekkhā; |
| Vaṃsakkaḷīrova asajjamāno, |
| Eko care khaggavisāṇakappo”. (4) |
39.
| 42 “Migo araññamhi yathā abaddho, |
| Yenicchakaṃ gacchati gocarāya; |
| Viññū naro seritaṃ pekkhamāno, |
| Eko care khaggavisāṇakappo”. (5) |
40.
| 43 “Āmantanā hoti sahāyamajjhe, |
| Vāse ṭhāne gamane cārikāya; |
| Anabhijjhitaṃ seritaṃ pekkhamāno, |
| Eko care khaggavisāṇakappo”. (6) |
41.
| 44 “Khiḍḍā ratī hoti sahāyamajjhe, |
| Puttesu ca vipulaṃ hoti pemaṃ; |
| Piyavippayogaṃ vijigucchamāno, |
| Eko care khaggavisāṇakappo”. (7) |
42.
| 45 “Cātuddiso appaṭigho ca hoti, |
| Santussamāno itarītarena; |
| Parissayānaṃ sahitā achambhī, |
| Eko care khaggavisāṇakappo”. (8) |
43.
| 46 “Dussaṅgahā pabbajitāpi eke, |
| Atho gahaṭṭhā gharamāvasantā; |
| Appossukko paraputtesu hutvā, |
| Eko care khaggavisāṇakappo”. (9) |
44.
| 47 “Oropayitvā gihibyañjanāni, |
| Sañchinnapatto yathā koviḷāro; |
| Chetvāna vīro gihibandhanāni, |
| Eko care khaggavisāṇakappo”. (10) |
45.
| 48 “Sace labhetha nipakaṃ sahāyaṃ, |
| Saddhiṃ caraṃ sādhuvihāridhīraṃ; |
| Abhibhuyya sabbāni parissayāni, |
| Careyya tenattamano satīmā”. (11) |
46.
| 49 “No ce labhetha nipakaṃ sahāyaṃ, |
| Saddhiṃ caraṃ sādhuvihāridhīraṃ; |
| Rājāva raṭṭhaṃ vijitaṃ pahāya, |
| Eko care mātaṅgaraññeva nāgo”. (12) |
47.
| 50 “Addhā pasaṃsāma sahāyasampadaṃ, |
| Seṭṭhā samā sevitabbā sahāyā; |
| Ete aladdhā anavajjabhojī, |
| Eko care khaggavisāṇakappo”. (13) |
48.
| 51 “Disvā suvaṇṇassa pabhassarāni, |
| Kammāraputtena suniṭṭhitāni; |
| Saṅghaṭṭamānāni duve bhujasmiṃ, |
| Eko care khaggavisāṇakappo”. (14) |
49.
| 52 “Evaṃ dutīyena sahā mamassa, |
| Vācābhilāpo abhisajjanā vā; |
| Etaṃ bhayaṃ āyatiṃ pekkhamāno, |
| Eko care khaggavisāṇakappo”. (15) |
50.
| 53 “Kāmā hi citrā madhurā manoramā, |
| Virūparūpena mathenti cittaṃ; |
| Ādīnavaṃ kāmaguṇesu disvā, |
| Eko care khaggavisāṇakappo”. (16) |
51.
| 54 “Ītī ca gaṇḍo ca upaddavo ca, |
| Rogo ca sallañca bhayañca metaṃ; |
| Etaṃ bhayaṃ kāmaguṇesu disvā, |
| Eko care khaggavisāṇakappo”. (17) |
52.
| 55 “Sītañca uṇhañca khudaṃ pipāsaṃ, |
| Vātātape ḍaṃsasarīsape ca; |
| Sabbānipetāni abhisambhavitvā, |
| Eko care khaggavisāṇakappo”. (18) |
53.
| 56 “Nāgova yūthāni vivajjayitvā, |
| Sañjātakhandho padumī uḷāro; |
| Yathābhirantaṃ viharaṃ araññe, |
| Eko care khaggavisāṇakappo”. (19) |
54.
| 57 “Aṭṭhānataṃ saṅgaṇikāratassa, |
| Yaṃ phassaye sāmayikaṃ vimuttiṃ; |
| Ādiccabandhussa vaco nisamma, |
| Eko care khaggavisāṇakappo”. (20) |
55.
| 58 “Diṭṭhīvisūkāni upātivatto, |
| Patto niyāmaṃ paṭiladdhamaggo; |
| Uppannañāṇomhi anaññaneyyo, |
| Eko care khaggavisāṇakappo”. (21) |
56.
| 59 “Nillolupo nikkuho nippipāso, |
| Nimmakkho niddhantakasāvamoho; |
| Nirāsayo sabbaloke bhavitvā, |
| Eko care khaggavisāṇakappo”. (22) |
57.
| 60 “Pāpaṃ sahāyaṃ parivajjayetha, |
| Anatthadassiṃ visame niviṭṭhaṃ; |
| Sayaṃ na seve pasutaṃ pamattaṃ, |
| Eko care khaggavisāṇakappo”. (23) |
58.
| 61 “Bahussutaṃ dhammadharaṃ bhajetha, |
| Mittaṃ uḷāraṃ paṭibhānavantaṃ; |
| Aññāya atthāni vineyya kaṅkhaṃ, |
| Eko care khaggavisāṇakappo”. (24) |
59.
| 62 “Khiḍḍaṃ ratiṃ kāmasukhañca loke, |
| Analaṅkaritvā anapekkhamāno; |
| Vibhūsanaṭṭhānā virato saccavādī, |
| Eko care khaggavisāṇakappo”. (25) |
60.
| 63 “Puttañca dāraṃ pitarañca mātaraṃ, |
| Dhanāni dhaññāni ca bandhavāni; |
| Hitvāna kāmāni yathodhikāni, |
| Eko care khaggavisāṇakappo”. (26) |
61.
| 64 “Saṅgo eso parittamettha sokhyaṃ, |
| Appassādo dukkhamettha bhiyyo; |
| Gaḷo eso iti ñatvā matīmā, |
| Eko care khaggavisāṇakappo”. (27) |
62.
| 65 “Sandālayitvāna saṃyojanāni, |
| Jālaṃva bhetvā salilambucārī; |
| Aggīva daḍḍhaṃ anivattamāno, |
| Eko care khaggavisāṇakappo”. (28) |
63.
| 66 “Okkhittacakkhu na ca pādalolo, |
| Guttindriyo rakkhitamānasāno; |
| Anavassuto apariḍayhamāno, |
| Eko care khaggavisāṇakappo”. (29) |
64.
| 67 “Ohārayitvā gihibyañjanāni, |
| Sañchannapatto yathā pārichatto; |
| Kāsāyavattho abhinikkhamitvā, |
| Eko care khaggavisāṇakappo”. (30) |
65.
| 68 “Rasesu gedhaṃ akaraṃ alolo, |
| Anaññaposī sapadānacārī; |
| Kule kule appaṭibaddhacitto, |
| Eko care khaggavisāṇakappo”. (31) |
66.
| 69 “Pahāya pañcāvaraṇāni cetaso, |
| Upakkilese byapanujja sabbe; |
| Anissito chetva sinehadosaṃ, |
| Eko care khaggavisāṇakappo”. (32) |
67.
| 70 “Vipiṭṭhikatvāna sukhaṃ dukhañca, |
| Pubbeva ca somanassadomanassaṃ; |
| Laddhānupekkhaṃ samathaṃ visuddhaṃ, |
| Eko care khaggavisāṇakappo”. (33) |
68.
| 71 “Āraddhaviriyo paramatthapattiyā, |
| Alīnacitto akusītavutti; |
| Daḷhanikkamo thāmabalūpapanno, |
| Eko care khaggavisāṇakappo”. (34) |
69.
| 72 “Paṭisallānaṃ jhānamariñcamāno, |
| Dhammesu niccaṃ anudhammacārī; |
| Ādīnavaṃ sammasitā bhavesu, |
| Eko care khaggavisāṇakappo”. (35) |
70.
| 73 “Taṇhakkhayaṃ patthayamappamatto, |
| Aneḷamūgo sutavā satīmā; |
| Saṅkhātadhammo niyato padhānavā, |
| Eko care khaggavisāṇakappo”. (36) |
71.
| 74 “Sīhova saddesu asantasanto, |
| Vātova jālamhi asajjamāno; |
| Padumaṃva toyena alippamāno”, |
| Eko care khaggavisāṇakappo. (37) |
72.
| 75 “Sīho yathā dāṭhabalī pasayha, |
| Rājā migānaṃ abhibhuyya cārī; |
| Sevetha pantāni senāsanāni, |
| Eko care khaggavisāṇakappo”. (38) |
73.
| 76 “Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, |
| Āsevamāno muditañca kāle; |
| Sabbena lokena avirujjhamāno, |
| Eko care khaggavisāṇakappo”. (39) |
74.
| 77 “Rāgañca dosañca pahāya mohaṃ, |
| Sandālayitvāna saṃyojanāni; |
| Asantasaṃ jīvitasaṅkhayamhi, |
| Eko care khaggavisāṇakappo”. (40) |
75.
| 78 “Bhajanti sevanti ca kāraṇatthā, |
| Nikkāraṇā dullabhā ajja mittā; |
| Attaṭṭhapaññā asucī manussā, |
| Eko care khaggavisāṇakappo”. (41) |
79 Khaggavisāṇasuttaṃ tatiyaṃ.