-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1 Uragasutta
Uragavagga
Uragasutta
1.
| 2 Yo uppatitaṃ vineti kodhaṃ, |
| Visaṭaṃ sappavisaṃva osadhehi; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
2.
| 3 Yo rāgamudacchidā asesaṃ, |
| Bhisapupphaṃva saroruhaṃ vigayha; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
3.
| 4 Yo taṇhamudacchidā asesaṃ, |
| Saritaṃ sīghasaraṃ visosayitvā; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
4.
| 5 Yo mānamudabbadhī asesaṃ, |
| Naḷasetuṃva sudubbalaṃ mahogho; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
5.
| 6 Yo nājjhagamā bhavesu sāraṃ, |
| Vicinaṃ pupphamivā udumbaresu; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
6.
| 7 Yassantarato na santi kopā, |
| Itibhavābhavatañca vītivatto; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
7.
| 8 Yassa vitakkā vidhūpitā, |
| Ajjhattaṃ suvikappitā asesā; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
8.
| 9 Yo nāccasārī na paccasārī, |
| Sabbaṃ accagamā imaṃ papañcaṃ; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
9.
| 10 Yo nāccasārī na paccasārī, |
| Sabbaṃ vitathamidanti ñatva loke; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
10.
| 11 Yo nāccasārī na paccasārī, |
| Sabbaṃ vitathamidanti vītalobho; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
11.
| 12 Yo nāccasārī na paccasārī, |
| Sabbaṃ vitathamidanti vītarāgo; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
12.
| 13 Yo nāccasārī na paccasārī, |
| Sabbaṃ vitathamidanti vītadoso; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
13.
| 14 Yo nāccasārī na paccasārī, |
| Sabbaṃ vitathamidanti vītamoho; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
14.
| 15 Yassānusayā na santi keci, |
| Mūlā ca akusalā samūhatāse; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
15.
| 16 Yassa darathajā na santi keci, |
| Oraṃ āgamanāya paccayāse; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
16.
| 17 Yassa vanathajā na santi keci, |
| Vinibandhāya bhavāya hetukappā; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇaṃ. |
17.
| 18 Yo nīvaraṇe pahāya pañca, |
| Anigho tiṇṇakathaṃkatho visallo; |
| So bhikkhu jahāti orapāraṃ, |
| Urago jiṇṇamivattacaṃ purāṇanti. |
19 Uragasuttaṃ paṭhamaṃ.