-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8 Nidhikaṇḍasutta
Nidhikaṇḍasutta
1.
| 78 Nidhiṃ nidheti puriso, |
| gambhīre odakantike; |
| Atthe kicce samuppanne, |
| atthāya me bhavissati. |
2.
| 79 Rājato vā duruttassa, |
| corato pīḷitassa vā; |
| Iṇassa vā pamokkhāya, |
| dubbhikkhe āpadāsu vā; |
| Etadatthāya lokasmiṃ, |
| nidhi nāma nidhīyati. |
3.
| 80 Tāvassunihito santo, |
| gambhīre odakantike; |
| Na sabbo sabbadā eva, |
| tassa taṃ upakappati. |
4.
| 81 Nidhi vā ṭhānā cavati, |
| saññā vāssa vimuyhati; |
| Nāgā vā apanāmenti, |
| yakkhā vāpi haranti naṃ. |
5.
| 82 Appiyā vāpi dāyādā, |
| uddharanti apassato; |
| Yadā puññakkhayo hoti, |
| sabbametaṃ vinassati. |
6.
| 83 Yassa dānena sīlena, |
| saṃyamena damena ca; |
| Nidhī sunihito hoti, |
| itthiyā purisassa vā. |
7.
| 84 Cetiyamhi ca saṃghe vā, |
| puggale atithīsu vā; |
| Mātari pitari cāpi, |
| atho jeṭṭhamhi bhātari. |
8.
| 85 Eso nidhi sunihito, |
| ajeyyo anugāmiko; |
| Pahāya gamanīyesu, |
| etaṃ ādāya gacchati. |
9.
| 86 Asādhāraṇamaññesaṃ, |
| acorāharaṇo nidhi; |
| Kayirātha dhīro puññāni, |
| yo nidhi anugāmiko. |
10.
| 87 Esa devamanussānaṃ, |
| sabbakāmadado nidhi; |
| Yaṃ yadevābhipatthenti, |
| sabbametena labbhati. |
11.
| 88 Suvaṇṇatā susaratā, |
| susaṇṭhānā surūpatā; |
| Ādhipaccaparivāro, |
| sabbametena labbhati. |
12.
| 89 Padesarajjaṃ issariyaṃ, |
| cakkavattisukhaṃ piyaṃ; |
| Devarajjampi dibbesu, |
| sabbametena labbhati. |
13.
| 90 Mānussikā ca sampatti, |
| devaloke ca yā rati; |
| Yā ca nibbānasampatti, |
| sabbametena labbhati. |
14.
| 91 Mittasampadamāgamma, |
| yonisova payuñjato; |
| Vijjāvimuttivasībhāvo, |
| sabbametena labbhati. |
15.
| 92 Paṭisambhidā vimokkhā ca, |
| yā ca sāvakapāramī; |
| Paccekabodhi buddhabhūmi, |
| sabbametena labbhati. |
16.
| 93 Evaṃ mahatthikā esā, |
| yadidaṃ puññasampadā; |
| Tasmā dhīrā pasaṃsanti, |
| paṇḍitā katapuññatanti. |
94 Nidhikaṇḍasuttaṃ.