-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9 Mettasutta
Mettasutta
1.
| 95 Karaṇīyamatthakusalena, |
| Yanta santaṃ padaṃ abhisamecca; |
| Sakko ujū ca suhujū ca, |
| Sūvaco cassa mudu anatimānī. |
2.
| 96 Santussako ca subharo ca, |
| Appakicco ca sallahukavutti; |
| Santindriyo ca nipako ca, |
| Appagabbho kulesvananugiddho. |
3.
| 97 Na ca khuddamācare kiñci, |
| Yena viññū pare upavadeyyuṃ; |
| Sukhino va khemino hontu, |
| Sabbasattā bhavantu sukhitattā. |
4.
| 98 Ye keci pāṇabhūtatthi, |
| Tasā vā thāvarā vanavasesā; |
| Dīghā vā ye va mahantā, |
| Majjhimā rassakā aṇukathūlā. |
5.
| 99 Diṭṭhā vā ye va adiṭṭhā, |
| Ye va dūre vasanti avidūre; |
| Bhūtā va sambhavesī va, |
| Sabbasattā bhavantu sukhitattā. |
6.
| 100 Na paro paraṃ nikubbetha, |
| Nātimaññetha katthaci na kañci; |
| Byārosanā paṭighasañña, |
| Nāññamaññassa dukkhamiccheyya. |
7.
| 101 Mātā yathā niyaṃputta, |
| Māyusā ekaputtamanurakkhe; |
| Evampi sabbabhūtesu, |
| Mānasaṃ bhāvaye aparimāṇaṃ. |
8.
| 102 Mettañca sabbalokasmi, |
| Mānasaṃ bhāvaye aparimāṇaṃ; |
| Uddhaṃ adho ca tiriyañca, |
| Asambādhaṃ averamasapattaṃ. |
9.
| 103 Tiṭṭhaṃ caraṃ nisinno va, |
| Sayāno yāvatāssa vitamiddho; |
| Etaṃ satiṃ adhiṭṭheyya, |
| Brahmametaṃ vihāramidhamāhu. |
10.
| 104 Diṭṭhiñca anupaggamma, |
| Sīlavā dassanena sampanno; |
| Kāmesu vinaya gedhaṃ, |
| Na hi jātuggabbhaseyya punaretīti. |
105 Mettasuttaṃ.
106 Khuddakapāṭhapāḷi niṭṭhitā.