-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7 Tirokuṭṭasutta
Tirokuṭṭasutta
1.
| 64 Tirokuṭṭesu tiṭṭhanti, |
| sandhisiṅghāṭakesu ca; |
| Dvārabāhāsu tiṭṭhanti, |
| āgantvāna sakaṃ gharaṃ. |
2.
| 65 Pahūte annapānamhi, |
| khajjabhojje upaṭṭhite; |
| Na tesaṃ koci sarati, |
| sattānaṃ kammapaccayā. |
3.
| 66 Evaṃ dadanti ñātīnaṃ, |
| ye honti anukampakā; |
| Suciṃ paṇītaṃ kālena, |
| kappiyaṃ pānabhojanaṃ. |
4.
| 67 Idaṃ vo ñātīnaṃ hotu, |
| sukhitā hontu ñātayo; |
| Te ca tattha samāgantvā, |
| ñātipetā samāgatā. |
5.
| 68 Pahūte annapānamhi, |
| sakkaccaṃ anumodare; |
| Ciraṃ jīvantu no ñātī, |
| yesaṃ hetu labhāmase. |
6.
| 69 Amhākañca katā pūjā, |
| dāyakā ca anipphalā; |
| Na hi tattha kasī atthi, |
| gorakkhettha na vijjati. |
7.
| 70 Vaṇijjā tādisī natthi, |
| hiraññena kayākayaṃ; |
| Ito dinnena yāpenti, |
| petā kālagatā tahiṃ. |
8.
| 71 Unname udakaṃ vuṭṭhaṃ, |
| yathā ninnaṃ pavattati; |
| Evamevaṃ ito dinnaṃ, |
| petānaṃ upakappati. |
9.
| 72 Yathā vārivahā pūrā, |
| paripūrenti sāgaraṃ; |
| Evamevaṃ ito dinnaṃ, |
| petānaṃ upakappati. |
10.
| 73 Adāsi me akāsi me, |
| ñāti mittā sakhā ca me; |
| Petānaṃ dakkhiṇaṃ dajjā, |
| pubbe katamanussaraṃ. |
11.
| 74 Na hi ruṇṇaṃ vā soko vā, |
| yā caññā paridevanā; |
| Na taṃ petānamatthāya, |
| evaṃ tiṭṭhanti ñātayo. |
12.
| 75 Ayañca kho dakkhiṇā dinnā, |
| saṃghamhi suppatiṭṭhitā; |
| Dīgharattaṃ hitāyassa, |
| ṭhānaso upakappati. |
13.
| 76 So ñātidhammo ca ayaṃ nidassito, |
| Petāna pūjā ca katā uḷārā; |
| Balañca bhikkhūnamanuppadinnaṃ, |
| Tumhehi puññaṃ pasutaṃ anappakanti. |
77 Tirokuṭṭasuttaṃ.