-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6 Ratanasutta
Ratanasutta
1.
| 45 Yānīdha bhūtāni samāgatāni, |
| Bhummāni vā yāni va antalikkhe; |
| Sabbeva bhūtā sumanā bhavantu, |
| Athopi sakkacca suṇantu bhāsitaṃ. |
2.
| 46 Tasmā hi bhūtā nisāmetha sabbe, |
| Mettaṃ karotha mānusiyā pajāya; |
| Divā ca ratto ca haranti ye baliṃ, |
| Tasmā hi ne rakkhatha appamattā. |
3.
| 47 Yaṃ kiñci vittaṃ idha vā huraṃ vā, |
| Saggesu vā yaṃ ratanaṃ paṇītaṃ; |
| Na no samaṃ atthi tathāgatena, |
| Idampi buddhe ratanaṃ paṇītaṃ; |
| Etena saccena suvatthi hotu. |
4.
| 48 Khayaṃ virāgaṃ amataṃ paṇītaṃ, |
| Yadajjhagā sakyamunī samāhito; |
| Na tena dhammena samatthi kiñci, |
| Idampi dhamme ratanaṃ paṇītaṃ; |
| Etena saccena suvatthi hotu. |
5.
| 49 Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, |
| Samādhimānantarikaññamāhu; |
| Samādhinā tena samo na vijjati, |
| Idampi dhamme ratanaṃ paṇītaṃ; |
| Etena saccena suvatthi hotu. |
6.
| 50 Ye puggalā aṭṭha sataṃ pasatthā, |
| Cattāri etāni yugāni honti; |
| Te dakkhiṇeyyā sugatassa sāvakā, |
| Etesu dinnāni mahapphalāni; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
7.
| 51 Ye suppayuttā manasā daḷhena, |
| Nikkāmino gotamasāsanamhi; |
| Te pattipattā amataṃ vigayha, |
| Laddhā mudhā nibbutiṃ bhuñjamānā; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
8.
| 52 Yathindakhīlo pathavissito siyā, |
| Catubbhi vātehi asampakampiyo; |
| Tathūpamaṃ sappurisaṃ vadāmi, |
| Yo ariyasaccāni avecca passati; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
9.
| 53 Ye ariyasaccāni vibhāvayanti, |
| Gambhīrapaññena sudesitāni; |
| Kiñcāpi te honti bhusaṃ pamattā, |
| Na te bhavaṃ aṭṭhamamādiyanti; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
10.
| 54 Sahāvassa dassanasampadāya, |
| Tayassu dhammā jahitā bhavanti; |
| Sakkāyadiṭṭhī vicikicchitañca, |
| Sīlabbataṃ vāpi yadatthi kiñci. |
11.
| 55 Catūhapāyehi ca vippamutto, |
| Chaccābhiṭhānāni abhabba kātuṃ; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
12.
| 56 Kiñcāpi so kamma karoti pāpakaṃ, |
| Kāyena vācā uda cetasā vā; |
| Abhabba so tassa paṭicchadāya, |
| Abhabbatā diṭṭhapadassa vuttā; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
13.
| 57 Vanappagumbe yatha phussitagge, |
| Gimhānamāse paṭhamasmiṃ gimhe; |
| Tathūpamaṃ dhammavaraṃ adesayi, |
| Nibbānagāmiṃ paramaṃ hitāya; |
| Idampi buddhe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
14.
| 58 Varo varaññū varado varāharo, |
| Anuttaro dhammavaraṃ adesayi; |
| Idampi buddhe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
15.
| 59 Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, |
| Virattacittāyatike bhavasmiṃ; |
| Te khīṇabījā avirūḷhichandā, |
| Nibbanti dhīrā yathāyaṃ padīpo; |
| Idampi saṃghe ratanaṃ paṇītaṃ, |
| Etena saccena suvatthi hotu. |
16.
| 60 Yānīdha bhūtāni samāgatāni, |
| Bhummāni vā yāni va antalikkhe; |
| Tathāgataṃ devamanussapūjitaṃ, |
| Buddhaṃ namassāma suvatthi hotu. |
17.
| 61 Yānīdha bhūtāni samāgatāni, |
| Bhummāni vā yāni va antalikkhe; |
| Tathāgataṃ devamanussapūjitaṃ, |
| Dhammaṃ namassāma suvatthi hotu. |
18.
| 62 Yānīdha bhūtāni samāgatāni, |
| Bhummāni vā yāni va antalikkhe; |
| Tathāgataṃ devamanussapūjitaṃ, |
| Saṃghaṃ namassāma suvatthi hotūti. |
63 Ratanasuttaṃ.