-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5 Maṅgalasutta
Maṅgalasutta
1. 31 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—
2.
| 32 “Bahū devā manussā ca, |
| maṅgalāni acintayuṃ; |
| Ākaṅkhamānā sotthānaṃ, |
| brūhi maṅgalamuttamaṃ”. |
3.
| 33 “Asevanā ca bālānaṃ, |
| paṇḍitānañca sevanā; |
| Pūjā ca pūjaneyyānaṃ, |
| etaṃ maṅgalamuttamaṃ. |
4.
| 34 Patirūpadesavāso ca, |
| pubbe ca katapuññatā; |
| Attasammāpaṇidhi ca, |
| etaṃ maṅgalamuttamaṃ. |
5.
| 35 Bāhusaccañca sippañca, |
| vinayo ca susikkhito; |
| Subhāsitā ca yā vācā, |
| etaṃ maṅgalamuttamaṃ. |
6.
| 36 Mātāpituupaṭṭhānaṃ, |
| puttadārassa saṅgaho; |
| Anākulā ca kammantā, |
| etaṃ maṅgalamuttamaṃ. |
7.
| 37 Dānañca dhammacariyā ca, |
| ñātakānañca saṅgaho; |
| Anavajjāni kammāni, |
| etaṃ maṅgalamuttamaṃ. |
8.
| 38 Āratī viratī pāpā, |
| majjapānā ca saṃyamo; |
| Appamādo ca dhammesu, |
| etaṃ maṅgalamuttamaṃ. |
9.
| 39 Gāravo ca nivāto ca, |
| santuṭṭhi ca kataññutā; |
| Kālena dhammassavanaṃ, |
| etaṃ maṅgalamuttamaṃ. |
10.
| 40 Khantī ca sovacassatā, |
| samaṇānañca dassanaṃ; |
| Kālena dhammasākacchā, |
| etaṃ maṅgalamuttamaṃ. |
11.
| 41 Tapo ca brahmacariyañca, |
| ariyasaccāna dassanaṃ; |
| Nibbānasacchikiriyā ca, |
| etaṃ maṅgalamuttamaṃ. |
12.
| 42 Phuṭṭhassa lokadhammehi, |
| cittaṃ yassa na kampati; |
| Asokaṃ virajaṃ khemaṃ, |
| etaṃ maṅgalamuttamaṃ. |
13.
| 43 Etādisāni katvāna, |
| Sabbattha maparājitā; |
| Sabbattha sotthiṃ gacchanti, |
| Taṃ tesaṃ maṅgalamuttaman”ti. |
44 Maṅgalasuttaṃ.