-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.5 Anabhiratabhikkhuvatthu
Buddhavagga
Anabhiratabhikkhuvatthu
186.
| 200 Na kahāpaṇavassena, |
| titti kāmesu vijjati; |
| Appassādā dukhā kāmā, |
| iti viññāya paṇḍito. |
187.
| 201 Api dibbesu kāmesu, |
| ratiṃ so nādhigacchati; |
| Taṇhakkhayarato hoti, |
| sammāsambuddhasāvako. |