-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.6 Aggidattabrāhmaṇavatthu
Buddhavagga
Aggidattabrāhmaṇavatthu
188.
| 202 Bahuṃ ve saraṇaṃ yanti, |
| pabbatāni vanāni ca; |
| Ārāmarukkhacetyāni, |
| manussā bhayatajjitā. |
189.
| 203 Netaṃ kho saraṇaṃ khemaṃ, |
| netaṃ saraṇamuttamaṃ; |
| Netaṃ saraṇamāgamma, |
| sabbadukkhā pamuccati. |
190.
| 204 Yo ca buddhañca dhammañca, |
| saṃghañca saraṇaṃ gato; |
| Cattāri ariyasaccāni, |
| sammappaññāya passati. |
191.
| 205 Dukkhaṃ dukkhasamuppādaṃ, |
| dukkhassa ca atikkamaṃ; |
| Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, |
| dukkhūpasamagāminaṃ. |
192.
| 206 Etaṃ kho saraṇaṃ khemaṃ, |
| etaṃ saraṇamuttamaṃ; |
| Etaṃ saraṇamāgamma, |
| sabbadukkhā pamuccati. |