-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.4 Ānandattherapañhavatthu
Buddhavagga
Ānandattherapañhavatthu
183.
| 197 Sabbapāpassa akaraṇaṃ, |
| kusalassa upasampadā; |
| Sacittapariyodapanaṃ, |
| etaṃ buddhāna sāsanaṃ. |
184.
| 198 Khantī paramaṃ tapo titikkhā, |
| Nibbānaṃ paramaṃ vadanti buddhā; |
| Na hi pabbajito parūpaghātī, |
| Na samaṇo hoti paraṃ viheṭhayanto. |
185.
| 199 Anūpavādo anūpaghāto, |
| Pātimokkhe ca saṃvaro; |
| Mattaññutā ca bhattasmiṃ, |
| Pantañca sayanāsanaṃ; |
| Adhicitte ca āyogo, |
| Etaṃ buddhāna sāsanaṃ. |