-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.9 Puttasutta
Paṭhamapaṇṇāsaka
Sumanavagga
Puttasutta
39. 204 “Pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca? Bhato vā no bharissati; kiccaṃ vā no karissati; kulavaṃso ciraṃ ṭhassati; dāyajjaṃ paṭipajjissati; atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassatīti. Imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānanti.
| 205 Pañca ṭhānāni sampassaṃ, |
| puttaṃ icchanti paṇḍitā; |
| Bhato vā no bharissati, |
| kiccaṃ vā no karissati. |
| 206 Kulavaṃso ciraṃ tiṭṭhe, |
| dāyajjaṃ paṭipajjati; |
| Atha vā pana petānaṃ, |
| dakkhiṇaṃ anuppadassati. |
| 207 Ṭhānānetāni sampassaṃ, |
| puttaṃ icchanti paṇḍitā; |
| Tasmā santo sappurisā, |
| kataññū katavedino. |
| 208 Bharanti mātāpitaro, |
| pubbe katamanussaraṃ; |
| Karonti nesaṃ kiccāni, |
| yathā taṃ pubbakārinaṃ. |
| 209 Ovādakārī bhataposī, |
| kulavaṃsaṃ ahāpayaṃ; |
| Saddho sīlena sampanno, |
| putto hoti pasaṃsiyo”ti. |
210 Navamaṃ.