-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.10 Mahāsālaputtasutta
Paṭhamapaṇṇāsaka
Sumanavagga
Mahāsālaputtasutta
40. 211 “Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhīhi vaḍḍhanti. Katamāhi pañcahi? Sākhāpattapalāsena vaḍḍhanti; tacena vaḍḍhanti; papaṭikāya vaḍḍhanti; pheggunā vaḍḍhanti; sārena vaḍḍhanti. Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti. Evamevaṃ kho, bhikkhave, saddhaṃ kulaputtaṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi pañcahi? Saddhāya vaḍḍhati; sīlena vaḍḍhati; sutena vaḍḍhati; cāgena vaḍḍhati; paññāya vaḍḍhati. Saddhaṃ, bhikkhave, kulaputtaṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatīti.
| 212 Yathā hi pabbato selo, |
| araññasmiṃ brahāvane; |
| Taṃ rukkhā upanissāya, |
| vaḍḍhante te vanappatī. |
| 213 Tatheva sīlasampannaṃ, |
| Saddhaṃ kulaputtaṃ imaṃ; |
| Upanissāya vaḍḍhanti, |
| Puttadārā ca bandhavā; |
| Amaccā ñātisaṅghā ca, |
| Ye cassa anujīvino. |
| 214 Tyassa sīlavato sīlaṃ, |
| cāgaṃ sucaritāni ca; |
| Passamānānukubbanti, |
| ye bhavanti vicakkhaṇā. |
| 215 Idha dhammaṃ caritvāna, |
| maggaṃ sugatigāminaṃ; |
| Nandino devalokasmiṃ, |
| modanti kāmakāmino”ti. |
216 Dasamaṃ.
217 Sumanavaggo catuttho.
218 Tassuddānaṃ
| 219 Sumanā cundī uggaho, |
| sīho dānānisaṃsako; |
| Kālabhojanasaddhā ca, |
| puttasālehi te dasāti. |