-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.8 Saddhasutta
Paṭhamapaṇṇāsaka
Sumanavagga
Saddhasutta
38. 196 “Pañcime, bhikkhave, saddhe kulaputte ānisaṃsā. Katame pañca? Ye te, bhikkhave, loke santo sappurisā te saddhaññeva paṭhamaṃ anukampantā anukampanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ paṭiggaṇhantā paṭiggaṇhanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ; saddho kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca saddhe kulaputte ānisaṃsā.
197 Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hoti; evamevaṃ kho, bhikkhave, saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti.
| 198 Sākhāpattaphalūpeto, |
| khandhimāva mahādumo; |
| Mūlavā phalasampanno, |
| patiṭṭhā hoti pakkhinaṃ. |
| 199 Manorame āyatane, |
| sevanti naṃ vihaṅgamā; |
| Chāyaṃ chāyatthikā yanti, |
| phalatthā phalabhojino. |
| 200 Tatheva sīlasampannaṃ, |
| saddhaṃ purisapuggalaṃ; |
| Nivātavuttiṃ atthaddhaṃ, |
| sorataṃ sakhilaṃ muduṃ. |
| 201 Vītarāgā vītadosā, |
| vītamohā anāsavā; |
| Puññakkhettāni lokasmiṃ, |
| sevanti tādisaṃ naraṃ. |
| 202 Te tassa dhammaṃ desenti, |
| Sabbadukkhāpanūdanaṃ; |
| Yaṃ so dhammaṃ idhaññāya, |
| Parinibbāti anāsavo”ti. |
203 Aṭṭhamaṃ.