- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
7.1.6 Jaṭāsutta
Brāhmaṇasaṃyutta
Arahantavagga
Jaṭāsutta
192. 1162 Sāvatthinidānaṃ. Atha kho jaṭābhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi—
| 1163 “Antojaṭā bahijaṭā, | 
| Jaṭāya jaṭitā pajā; | 
| Taṃ taṃ gotama pucchāmi, | 
| Ko imaṃ vijaṭaye jaṭan”ti. | 
| 1164 “Sīle patiṭṭhāya naro sapañño, | 
| Cittaṃ paññañca bhāvayaṃ; | 
| Ātāpī nipako bhikkhu, | 
| So imaṃ vijaṭaye jaṭaṃ. | 
| 1165 Yesaṃ rāgo ca doso ca, | 
| avijjā ca virājitā; | 
| Khīṇāsavā arahanto, | 
| tesaṃ vijaṭitā jaṭā. | 
| 1166 Yattha nāmañca rūpañca, | 
| asesaṃ uparujjhati; | 
| Paṭighaṃ rūpasaññā ca, | 
| etthesā chijjate jaṭā”ti. | 
1167 Evaṃ vutte, jaṭābhāradvājo bhagavantaṃ etadavoca— “abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī”ti.