- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
7.1.7 Suddhikasutta
Brāhmaṇasaṃyutta
Arahantavagga
Suddhikasutta
193. 1168 Sāvatthinidānaṃ. Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ ajjhabhāsi—
| 1169 “Na brāhmaṇo sujjhati koci, | 
| Loke sīlavāpi tapokaraṃ; | 
| Vijjācaraṇasampanno, | 
| So sujjhati na aññā itarā pajā”ti. | 
| 1170 “Bahumpi palapaṃ jappaṃ, | 
| na jaccā hoti brāhmaṇo; | 
| Antokasambu saṃkiliṭṭho, | 
| kuhanaṃ upanissito. | 
| 1171 Khattiyo brāhmaṇo vesso, | 
| Suddo caṇḍālapukkuso; | 
| Āraddhavīriyo pahitatto, | 
| Niccaṃ daḷhaparakkamo; | 
| Pappoti paramaṃ suddhiṃ, | 
| Evaṃ jānāhi brāhmaṇā”ti. | 
1172 Evaṃ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca— “abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.