- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
7.1.5 Ahiṃsakasutta
Brāhmaṇasaṃyutta
Arahantavagga
Ahiṃsakasutta
191. 1159 Sāvatthinidānaṃ. Atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca— “ahiṃsakāhaṃ, bho gotama, ahiṃsakāhaṃ, bho gotamā”ti.
| 1160 “Yathā nāmaṃ tathā cassa, | 
| siyā kho tvaṃ ahiṃsako; | 
| Yo ca kāyena vācāya, | 
| manasā ca na hiṃsati; | 
| Sa ve ahiṃsako hoti, | 
| yo paraṃ na vihiṃsatī”ti. | 
1161 Evaṃ vutte, ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca— “abhikkantaṃ, bho gotama…pe… abbhaññāsi. Aññataro ca panāyasmā ahiṃsakabhāradvājo arahataṃ ahosīti.