-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.7 Upacālāsutta
Bhikkhunīsaṃyutta
Bhikkhunīvagga
Upacālāsutta
168. 978 Sāvatthinidānaṃ. Atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca— “kattha nu tvaṃ, bhikkhuni, uppajjitukāmā”ti? “Na khvāhaṃ, āvuso, katthaci uppajjitukāmā”ti.
| 979 “Tāvatiṃsā ca yāmā ca, |
| tusitā cāpi devatā; |
| Nimmānaratino devā, |
| ye devā vasavattino; |
| Tattha cittaṃ paṇidhehi, |
| ratiṃ paccanubhossasī”ti. |
| 980 “Tāvatiṃsā ca yāmā ca, |
| tusitā cāpi devatā; |
| Nimmānaratino devā, |
| ye devā vasavattino; |
| Kāmabandhanabaddhā te, |
| enti māravasaṃ puna. |
| 981 Sabbo ādīpito loko, |
| sabbo loko padhūpito; |
| Sabbo pajjālito loko, |
| sabbo loko pakampito. |
| 982 Akampitaṃ apajjalitaṃ, |
| aputhujjanasevitaṃ; |
| Agati yattha mārassa, |
| tattha me nirato mano”ti. |
983 Atha kho māro pāpimā “jānāti maṃ upacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.