-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.6 Cālāsutta
Bhikkhunīsaṃyutta
Bhikkhunīvagga
Cālāsutta
167. 972 Sāvatthinidānaṃ. Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami; upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca— “kiṃ nu tvaṃ, bhikkhuni, na rocesī”ti? “Jātiṃ khvāhaṃ, āvuso, na rocemī”ti.
| 973 “Kiṃ nu jātiṃ na rocesi, |
| jāto kāmāni bhuñjati; |
| Ko nu taṃ idamādapayi, |
| jātiṃ mā roca bhikkhunī”ti. |
| 974 “Jātassa maraṇaṃ hoti, |
| jāto dukkhāni phussati; |
| Bandhaṃ vadhaṃ pariklesaṃ, |
| tasmā jātiṃ na rocaye. |
| 975 Buddho dhammamadesesi, |
| jātiyā samatikkamaṃ; |
| Sabbadukkhappahānāya, |
| so maṃ sacce nivesayi. |
| 976 Ye ca rūpūpagā sattā, |
| ye ca arūpaṭṭhāyino; |
| Nirodhaṃ appajānantā, |
| āgantāro punabbhavan”ti. |
977 Atha kho māro pāpimā “jānāti maṃ cālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.