-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.6 Kāmadasutta
Devaputtasaṃyutta
Paṭhamavagga
Kāmadasutta
87. 387 Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca— “dukkaraṃ, bhagavā, sudukkaraṃ, bhagavā”ti.
| 388 “Dukkaraṃ vāpi karonti, (kāmadāti bhagavā) |
| Sekhā sīlasamāhitā; |
| Ṭhitattā anagāriyupetassa, |
| Tuṭṭhi hoti sukhāvahā”ti. |
389 “Dullabhā, bhagavā, yadidaṃ tuṭṭhī”ti.
| 390 “Dullabhaṃ vāpi labhanti, (kāmadāti bhagavā) |
| Cittavūpasame ratā; |
| Yesaṃ divā ca ratto ca, |
| Bhāvanāya rato mano”ti. |
391 “Dussamādahaṃ, bhagavā, yadidaṃ cittan”ti.
| 392 “Dussamādahaṃ vāpi samādahanti, (kāmadāti bhagavā) |
| Indriyūpasame ratā; |
| Te chetvā maccuno jālaṃ, |
| Ariyā gacchanti kāmadā”ti. |
393 “Duggamo, bhagavā, visamo maggo”ti.
| 394 “Duggame visame vāpi, |
| Ariyā gacchanti kāmada; |
| Anariyā visame magge, |
| Papatanti avaṃsirā; |
| Ariyānaṃ samo maggo, |
| Ariyā hi visame samā”ti. |