-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.5 Dāmalisutta
Devaputtasaṃyutta
Paṭhamavagga
Dāmalisutta
86. 383 Sāvatthinidānaṃ. Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi—
| 384 “Karaṇīyametaṃ brāhmaṇena, |
| Padhānaṃ akilāsunā; |
| Kāmānaṃ vippahānena, |
| Na tenāsīsate bhavan”ti. |
| 385 “Natthi kiccaṃ brāhmaṇassa, (dāmalīti bhagavā) |
| Katakicco hi brāhmaṇo; |
| Yāva na gādhaṃ labhati nadīsu, |
| Āyūhati sabbagattebhi jantu; |
| Gādhañca laddhāna thale ṭhito yo, |
| Nāyūhatī pāragato hi sova. |
| 386 Esūpamā dāmali brāhmaṇassa, |
| Khīṇāsavassa nipakassa jhāyino; |
| Pappuyya jātimaraṇassa antaṃ, |
| Nāyūhatī pāragato hi so”ti. |