-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.4 Māgadhasutta
Devaputtasaṃyutta
Paṭhamavagga
Māgadhasutta
85. 379 Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi—
| 380 “Kati lokasmiṃ pajjotā, |
| yehi loko pakāsati; |
| Bhavantaṃ puṭṭhumāgamma, |
| kathaṃ jānemu taṃ mayan”ti. |
| 381 “Cattāro loke pajjotā, |
| pañcamettha na vijjati; |
| Divā tapati ādicco, |
| rattimābhāti candimā. |
| 382 Atha aggi divārattiṃ, |
| tattha tattha pakāsati; |
| Sambuddho tapataṃ seṭṭho, |
| esā ābhā anuttarā”ti. |