-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.3 Māghasutta
Devaputtasaṃyutta
Paṭhamavagga
Māghasutta
84. 376 Sāvatthinidānaṃ. Atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māgho devaputto bhagavantaṃ gāthāya ajjhabhāsi—
| 377 “Kiṃsu chetvā sukhaṃ seti, |
| kiṃsu chetvā na socati; |
| Kissassu ekadhammassa, |
| vadhaṃ rocesi gotamā”ti. |
| 378 “Kodhaṃ chetvā sukhaṃ seti, |
| kodhaṃ chetvā na socati; |
| Kodhassa visamūlassa, |
| madhuraggassa vatrabhū; |
| Vadhaṃ ariyā pasaṃsanti, |
| tañhi chetvā na socatī”ti. |