-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.7 Pañcālacaṇḍasutta
Devaputtasaṃyutta
Paṭhamavagga
Pañcālacaṇḍasutta
88. 395 Sāvatthinidānaṃ. Ekamantaṃ ṭhito kho pañcālacaṇḍo devaputto bhagavato santike imaṃ gāthaṃ abhāsi—
| 396 “Sambādhe vata okāsaṃ, |
| Avindi bhūrimedhaso; |
| Yo jhānamabujjhi buddho, |
| Paṭilīnanisabho munī”ti. |
| 397 “Sambādhe vāpi vindanti, (pañcālacaṇḍāti bhagavā) |
| Dhammaṃ nibbānapattiyā; |
| Ye satiṃ paccalatthaṃsu, |
| Sammā te susamāhitā”ti. |