-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.9 Maccharisutta
Devatāsaṃyutta
Ādittavagga
Maccharisutta
49.
| 262 “Yedha maccharino loke, |
| kadariyā paribhāsakā; |
| Aññesaṃ dadamānānaṃ, |
| antarāyakarā narā. |
| 263 Kīdiso tesaṃ vipāko, |
| samparāyo ca kīdiso; |
| Bhagavantaṃ puṭṭhumāgamma, |
| kathaṃ jānemu taṃ mayan”ti. |
| 264 “Yedha maccharino loke, |
| kadariyā paribhāsakā; |
| Aññesaṃ dadamānānaṃ, |
| antarāyakarā narā. |
| 265 Nirayaṃ tiracchānayoniṃ, |
| yamalokaṃ upapajjare; |
| Sace enti manussattaṃ, |
| dalidde jāyare kule. |
| 266 Coḷaṃ piṇḍo ratī khiḍḍā, |
| yattha kicchena labbhati; |
| Parato āsīsare bālā, |
| tampi tesaṃ na labbhati; |
| Diṭṭhe dhammesa vipāko, |
| samparāye ca duggatī”ti. |
| 267 “Itihetaṃ vijānāma, |
| aññaṃ pucchāma gotama; |
| Yedha laddhā manussattaṃ, |
| vadaññū vītamaccharā. |
| 268 Buddhe pasannā dhamme ca, |
| saṃghe ca tibbagāravā; |
| Kīdiso tesaṃ vipāko, |
| samparāyo ca kīdiso; |
| Bhagavantaṃ puṭṭhumāgamma, |
| kathaṃ jānemu taṃ mayan”ti. |
| 269 “Yedha laddhā manussattaṃ, |
| vadaññū vītamaccharā; |
| Buddhe pasannā dhamme ca, |
| saṃghe ca tibbagāravā; |
| Ete saggā pakāsanti, |
| yattha te upapajjare. |
| 270 Sace enti manussattaṃ, |
| aḍḍhe ājāyare kule; |
| Coḷaṃ piṇḍo ratī khiḍḍā, |
| yatthākicchena labbhati. |
| 271 Parasambhatesu bhogesu, |
| vasavattīva modare; |
| Diṭṭhe dhammesa vipāko, |
| samparāye ca suggatī”ti. |